Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prakaranad 1
prakaranam 6
prakaranat 1
prakarane 28
prakaranena 1
prakaraniyamah 1
prakararthah 1
Frequency    [«  »]
28 matup
28 nakarah
28 parasmaipadesu
28 prakarane
28 pratisedhe
28 sakarah
28 sarvanama
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prakarane

   Ps, chap., par.
1 1, 1, 36 | antarāyāṃ puri vasati /~vibhāṣā-prakaraṇe tīyasya ṅitsu sarvanāma- 2 3, 2, 180| vibhūrnāma kaścit /~ḍu-prakaraṇe mitadrvādibhya upasaṅkhyanam /~ 3 3, 4, 26 | abhihitaḥ kartā, na ca asmin prakaraṇe śaktiśaktimatorbhedo vivakṣyte, 4 3, 4, 47 | sarvasminn eva atra ṇamul-prakaraṇe kriyābhede sati vāsarūpa- 5 3, 4, 59 | yāvatā sarvasminn eva atra prakaraṇe vāsarūpeṇa ktvā bhavati 6 4, 1, 3 | prātipadika-mātram atra prakaraṇe sambadhyate, ṇy-āpor anena+ 7 4, 1, 4 | eva jñāpakaṃ bhavati asmin prakaraṇe tadanta-vidhiḥ iti /~tena 8 4, 1, 14 | jñāpitaṃ ca+etad asty atra prakaraṇe tadantavidhiḥ iti /~tathā 9 4, 1, 36 | traya ete yogāḥ puṃyoga-prakarane draṣṭavyāḥ /~yayā hi pūtāḥ 10 4, 2, 34 | kālāṭ ṭhañ (*4,3.11) iti prakaraṇe bhave pratyayā vidhāsyante 11 4, 2, 35 | prauṣṭhapadikam /~ [#371]~ ṭhañ-prakaraṇe tadasmin vartata iti navayajñādibhya 12 4, 2, 42 | māṇavyam /~vāḍavyam /~yan-prakaraṇe pr̥ṣṭhād upasaṅkhyānam /~ 13 4, 2, 89 | śikhāvalaṃ nāma nagaram /~matup-prakaraṇe 'pi śikhāyā valacaṃ vakṣyati, 14 4, 2, 119| paṭośchātrāḥ pāṭavāḥ /~ṭhaññiṭhayoḥ prakaraṇe ṭhañaḥ kevalasya anuvr̥ttiḥ 15 4, 3, 100| janapadatadavadhyoś ca ity atra prakaraṇe ye pratyayā vihitāḥ, te 16 4, 3, 134| nitsvareṇādyudāttā ete /~tasya prakaraṇe tasya iti punar vacanaṃ 17 4, 3, 166| phalam, jāmbavam iti /~lup-prakaraṇe pahla-pākaśuṣām upasaṅkhyānam /~ 18 4, 4, 1 | akṣair dīvyati ākṣikaḥ /~ṭhak-prakaraṇe tadāheti māśabdādibhya upasaṅkhyānam /~ 19 5, 1, 38 | sāhasram /~tasya nimitta-prakaraṇe vātapittaśleṣmabhyaḥ śamanakopanayor 20 5, 1, 77 | auttarapathikaḥ /~āhr̥ta-prakaraṇe vārijaṅgalasthalkāntārapūrvapadād 21 5, 1, 105| ārtavaṃ puṣpam /~tad asya prakaraṇe upavastrādibhyaḥ upasaṅkhyānam /~ 22 5, 1, 127| arthayoḥ sarvatra+eva atra prakaraṇe na+iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 5, 2, 102| yathāsaṅkhyaṃ sarvatra+eva asmin prakaraṇe nisyate /~tapo 'sya asmin 24 5, 3, 83 | lopaḥ ity anuvartate /~asmin prakaraṇe yaḥ ṭhaḥ ajādiś ca pratyayaḥ, 25 6, 1, 4 | tatra pratyāsatter asmin prakaraṇe ye dve vihite tayor yaḥ 26 6, 4, 66 | halgrahaṇaṃ jñāpakam asmin prakaraṇe vipratiṣedhena asiddhatvaṃ 27 7, 3, 37 | ākhyāne prayojanam ? etasmin prakaraṇe lakṣaṇapratipadoktaparibhāṣā 28 8, 1, 67 | etad eva jñāpakam iha prakaraṇe pañcamīnirdeśe 'pi nānantaryamāśrīyate


IntraText® (V89) Copyright 1996-2007 EuloTech SRL