Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] parasmaipadatvam 1 parasmaipade 10 parasmaipadena 1 parasmaipadesu 28 parasmaipadi 3 parasmaipadibhir 1 parasmaipadinau 1 | Frequency [« »] 28 lun 28 matup 28 nakarah 28 parasmaipadesu 28 prakarane 28 pratisedhe 28 sakarah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances parasmaipadesu |
Ps, chap., par.
1 1, 1, 1 | pradeśāḥ -- sici vr̥ddhiḥ parasmaipadeṣu (*7,2.1) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 4, 77 | sthā-ghu-pā-bhūbhyaḥ sicaḥ parasmaipadeṣu || PS_2,4.77 ||~ _____START 3 2, 4, 77 | parasya sico lug bhavati, parasmaipadeṣu parataḥ /~agāt /~asthāt /~ 4 2, 4, 77 | agāsīnnaṭaḥ /~apāsīn nr̥paḥ /~parasmaipadeṣu iti kim ? agāsātāṃ grāmau 5 2, 4, 78 | acchāsīt /~asāt, asāsīt /~parasmaipadeṣu ity eva, aghrāsātāṃ sumanasau 6 3, 1, 55 | dhātubhyaḥ parasya cleḥ parasmaipadeṣu parataḥ aṅādeśo bhavati /~ 7 3, 1, 55 | agamat /~śakl̥ - aśakat /~parasmaipadesu iti kim ? vyadyotiṣṭa /~ 8 3, 1, 56 | ātmanepadārtham /~samaranta /~cakāraḥ parasmaipadeṣu ity anukarṣaṇa-arthaḥ taccottaratropayogaṃ 9 3, 1, 57 | acchidat, acchaitsīt /~parasmaipadeṣu ity eva, abhitta /~acchitta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 4, 97 | itaś ca lopaḥ parasmaipadesu || PS_3,4.97 ||~ _____START 11 3, 4, 100| bhavati /~apacat /~apākṣīt /~parasmaipadeṣu ity eva, apacāvahi, apacāmahi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 4, 103| yāsuṭ parasmaipadesu udātto ṅic ca || PS_3,4. 13 7, 2, 1 | sici vr̥ddhiḥ parasmaipadeṣu || PS_7,2.1 ||~ _____START 14 7, 2, 1 | vr̥ddhau uvaṅādeśaḥ kriyate /~parasmaipadeṣu iti kim ? acyoṣṭa /~aploṣṭa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 7, 2, 40 | sici ca parasmaipadeṣu || PS_7,2.40 ||~ _____START 16 7, 2, 40 | āstāriṣṭām /~āstāriṣuḥ /~parasmaipadeṣu iti kim ? prāvariṣṭa, prāvarīṣṭa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 7, 2, 58 | gamer iṭ parasmaipadeṣu || PS_7,2.58 ||~ _____START 18 7, 2, 58 | sakārāder ārdhadhātukasya parasmaipadesu iḍāgamo bhavati /~gamiṣyati /~ 19 7, 2, 58 | iḍgrahaṇaṃ nityārtham /~parasmaipadeṣu iti kim ? saṃgaṃsīṣṭa /~ 20 7, 2, 58 | gamyupalakṣaṇārthaṃ parasmaipadagrahaṇam, parasmaipadeṣu yo gamir upalakṣitas tasmāt 21 7, 2, 59 | sakārāder ārdhadhātukasya parasmaipadeṣu iḍagamo na bhavati /~vr̥t - 22 7, 2, 59 | syandiḥ saṃnidhāpito bhavati /~parasmaipadeṣu ity eva, vartiṣyate /~vartiṣīṣṭa /~ 23 7, 2, 60 | sakārādeś ca ardhadhātukasya parasmaipadeṣu iḍāgamo na bhavati /~śvaḥ 24 7, 2, 72 | stu-su-dhūñbhyaḥ parasmaipadeṣu || PS_7,2.72 ||~ _____START 25 7, 2, 72 | astāvīt /~asāvīt /~adhāvīt /~parasmaipadeṣu iti kim ? astoṣṭa /~asoṣṭa /~ 26 7, 2, 73 | sā neṭi pratiṣidhyate /~parasmaipadeṣu ity eva, ayaṃsta /~araṃsta /~ 27 7, 3, 76 | kramaḥ parasmaipadeṣu || PS_7,3.76 ||~ _____START 28 7, 3, 76 | krāmati, krāmataḥ, krāmanti /~parasmaipadesu iti kim ? ākramate ādityaḥ /~