Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nakaradeso 41
nakaradibhyah 1
nakaragrahanam 2
nakarah 28
nakaralopabhavartham 1
nakaralopartham 1
nakaralope 1
Frequency    [«  »]
28 lan
28 lun
28 matup
28 nakarah
28 parasmaipadesu
28 prakarane
28 pratisedhe
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nakarah

   Ps, chap., par.
1 1, 3, 3 | itsañjñaṃ bhavati /~aiuṇ - ṇakāraḥ /~r̥l̥k - kakāraḥ /~eoṅ - 2 1, 3, 3 | r̥l̥k - kakāraḥ /~eoṅ - ṅakaraḥ /~aiauc - cakāraḥ /~upadeśe 3 3, 1, 20 | ṅakāra ātmanepadārthaḥ /~ṇakāraḥ sāmānyagrahaṇārthaḥ, ṇer 4 3, 1, 69 | bhavati /~śapo 'pavādaḥ /~nakāraḥ svara-arthaḥ /~śakāraḥ sārvadhātuka- 5 3, 2, 58 | iti kim ? udakasparśaḥ /~nakāraḥ kvin-pratyayasya kuḥ (*8, 6 3, 2, 135| tacchīlādiṣu kartr̥ṣu /~nakāraḥ svara-arthaḥ /~tacchīle 7 3, 3, 91 | dhātoḥ nan pratyayo bhavati /~nakaraḥ svara-arthaḥ /~svapnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 3, 4, 78 | deśa-vidhyarthaḥ /~mahiṅo ṅakāraḥ tiṅ iti pratyāhāra-grahaṇa- 9 4, 1, 78 | vijñāyate, na tu samudāyasya /~ṅakāraḥ sāmānya-grahaṇa-arthaḥ /~ 10 4, 2, 42 | samūhaḥ ity etasmin viṣaye /~nakāraḥ svarārthaḥ /~brāhmaṇānāṃ 11 4, 4, 10 | arthe /~ṭhako 'pavādaḥ /~nakāraḥ svarārthaḥ /~ṣakāro ṅīṣarthaḥ /~ 12 5, 1, 25 | ikāra uccāraṇa-arthaḥ /~nakāraḥ svara-arthaḥ /~kaṃsikaḥ /~ 13 5, 1, 46 | viṣaye /~ṭhaño 'pavādaḥ /~nakāraḥ svarārthaḥ /~ṣakāro ṅīṣ- 14 5, 1, 54 | dvigoḥ iti lug bhavaty eva /~nakāraḥ svarārthaḥ /~ṣakāro ṅīṣ- 15 5, 1, 75 | ṣkan pratyayo bhavati /~nakāraḥ svarārthaḥ /~ṣakāro ṅīṣ- 16 5, 2, 84 | dhīte ity etasminn arthe /~nakāraḥ svarārthaḥ /~śrotriyo brāhmaṇaḥ /~ 17 6, 4, 10 | sakārāntasya saṃyogasya yo nakāraḥ mahataś ca tasya+upadhāyāḥ 18 7, 1, 18 | bahurāje /~karīṣagandhye /~ṅakāraḥ sāmānyagrahaṇārthaḥ, auṭo ' 19 7, 2, 14 | 45) iti niṣthātakārasya nakāraḥ /~dīpī - dīptaḥ /~dīptavān /~ 20 7, 2, 68 | no dhātoḥ (*8,2.64) iti nakāraḥ /~hana - jaghnivān, jaghanvān /~ 21 8, 2, 7 | prātipadikasya padasya yo 'ntyo nakāraḥ tasya lopo bhavati /~rājā /~ 22 8, 2, 42 | uttarasya niṣthātakārasya nakāraḥ ādeśo bhavati pūrvasya ca 23 8, 2, 47 | niṣthātakārasya asparśe nakāraḥ ādeśo bhavati /~śīnaṃ ghr̥tam /~ 24 8, 4, 11 | prātipadikānte numi vibhaktau ca yo nakāraḥ tasya pūrvapadasthānnimittād 25 8, 4, 11 | prātipadikastho yo 'ntyo nakāraḥ tasya+idaṃ ṇatvam iṣyati /~ 26 8, 4, 12 | pūrvapadasthānnimittād uttarasya nakārasya ṇakāraḥ ādeśo bhavati /~vr̥trahaṇau /~ 27 8, 4, 14 | ṇopadeśasya dhātor yo nakāraḥ tasya upasargasthān nimittād 28 8, 4, 29 | JKv_8,4.29:~ kr̥tsthaḥ yo nakāraḥ acaḥ uttaraḥ tasya upasargasthān


IntraText® (V89) Copyright 1996-2007 EuloTech SRL