Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
matulaputrah 1
matulasvah 1
matuli 1
matup 28
matupa 3
matupas 1
matupi 2
Frequency    [«  »]
28 ksepe
28 lan
28 lun
28 matup
28 nakarah
28 parasmaipadesu
28 prakarane
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

matup

   Ps, chap., par.
1 3, 4, 1 | sya iti vartamāna-vihito matup, āsīt bhavitā iti sambandhādtīte 2 4, 1, 32 | pativat iti vatvaṃ nipātyate, matup siddhaḥ /~antarvatnī garbhiṇī /~ 3 4, 2, 72 | aṅgaṃ yasya asau bahvajaṅgao matup, tadantāt prātipadikāt 4 4, 2, 85 | nadyāṃ matup || PS_4,2.85 ||~ _____START 5 4, 2, 85 | 85:~ nadyām abhidheyāyāṃ matup pratyayo bhavati cāturarthikaḥ /~ 6 4, 2, 86 | evam ādibhyaḥ śabdebhyo matup pratyayo bhavati cāturarthikaḥ /~ 7 4, 2, 89 | śikhāvalaṃ nāma nagaram /~matup-prakaraṇe 'pi śikhāyā valacaṃ 8 4, 4, 127| vayasyāsu mūrdhno matup || PS_4,4.127 ||~ _____ 9 4, 4, 127| tāsv abhidheyāsu mūrdhno matup pratyayo bhavati /~pūrvasya 10 4, 4, 127| mūrdhavacchabdād api yati prāpte matup vidhāsyate /~mūrdhanvatīr 11 5, 2, 94 | tad asya asty asminn iti matup || PS_5,2.94 ||~ _____START 12 5, 2, 94 | sminn iti saptamyarthe matup pratyayo bhavati, yat tat 13 5, 2, 95 | rasādibhyaḥ prātipadikebhyaḥ matup pratyayo bhavati tad asya 14 5, 2, 95 | ucyate, na pūrvasūtreṇa+eva matup siddhaḥ ? rasādibhyaḥ punar 15 5, 2, 97 | anyatarasyāṃ grahaṇena matup samuccīyate, na tu pratyayo 16 5, 2, 99 | anyatarasyām grahaṇam matup samuccayārthaṃ sarvatra+ 17 5, 2, 100| pratyayā bhavanti matvarthe, matup ca /~lomādibhyaḥ śo bhavati - 18 5, 2, 101| pratyayo bhavati matubarthe /~matup sarvatra samuccīyate /~prājñaḥ, 19 5, 2, 105| bhavataḥ /~cakārād aṇ ca, matup ca /~kasya punar ayaṃ lup ? 20 5, 2, 108| rūḍhiśabdau etau /~rūḍhiṣu matup punar na vikalpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 5, 2, 109| grahaṇam anuvartata eva ? matup samucāyārthaṃ tad ity uktam /~ 22 5, 2, 117| matvarthe /~cakārād iniṭhanau matup ca /~tundilaḥ, tundī, tundikaḥ, 23 5, 2, 121| pratyayo bhavati matvarthe /~matup sarvatra samuccīyate eva /~ 24 6, 1, 176| hrasva-nuḍbhyāṃ matup || PS_6,1.176 ||~ _____ 25 6, 3, 119| puṣkarāvatī /~amarāvatī /~nadyāṃ matup (*4,2.85) iti matuppratyayaḥ /~ 26 6, 4, 14 | bhavān /~ktavatu - kr̥tavān /~matup - gomān /~yavamān /~atra 27 8, 2, 1 | guḍaliho 'sya santi iti matup, tatra ḍhatvajaśtvayor asiddhatvāt 28 8, 3, 1 | santi, harayo 'sya santi iti matup /~suptakārayoḥ halṅyādilope


IntraText® (V89) Copyright 1996-2007 EuloTech SRL