Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lummanusye 2
lumpati 3
lumpedavasyamah 1
lun 28
luñ 5
lunah 2
lunam 1
Frequency    [«  »]
28 kasya
28 ksepe
28 lan
28 lun
28 matup
28 nakarah
28 parasmaipadesu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

lun

   Ps, chap., par.
1 1, 1, 41 | bhavati /~kiṃ prayojanam ? luṅ-mukha-svara-upacārāḥ /~luk - 2 1, 1, 45 | śatvam /~akṣan iti adeḥ luṅ bahuvacane ghas-la-ādeśaḥ, 3 1, 3, 61 | mriyater luṅ-liṅoś ca || PS_1,3.61 ||~ _____ 4 1, 3, 61 | idaṃ vacanam /~mriyater luṅ-liṅoḥ śitaś ca-ātmanepadaṃ 5 1, 4, 57 | ṅakāro viśeṣaṇārthaḥ, māṅi luṅ (*3,3.175) iti /~iha na 6 2, 4, 37 | luṅ-sanor ghasl̥ || PS_2,4.37 ||~ _____ 7 2, 4, 45 | luṅi iti vartamāne punar luṅ-grahaṇam ātmanepadeṣv anyatarasyām (* 8 2, 4, 64 | vartamānasya astrīliṅgasya luṅ bhavati /~garga-ādibhyo 9 3, 2, 108| upāśr̥ṇot /~upaśuśrāva /~luṅ-laṅ-viṣaye parastād anuvr̥tteḥ 10 3, 2, 110| luṅ || PS_3,2.110 ||~ _____ 11 3, 2, 110| rthe vartamānād dhātoḥ luṅ pratyayo bhavati /~akārṣīt /~ 12 3, 2, 110| akārṣīt /~ahārṣīt /~vasater luṅ rātri-viśeṣe jāgaraṇasantatau 13 3, 2, 122| puri luṅ ca asme || PS_3,2.122 ||~ _____ 14 3, 2, 122| bhūtānadyatane 'rthe vibhāṣā luṅ pratyayo bhavati, laṭ ca /~ 15 3, 3, 175| māṅi luṅ || PS_3,3.175 ||~ _____ 16 3, 3, 175| 175:~ māṅi upapade dhātoḥ luṅ pratyayo bhavati /~sarvalakārāṇām 17 3, 4, 6 | chandasi luṅ-laṅ-liṭaḥ || PS_3,4.6 ||~ _____ 18 3, 4, 6 | dhātu-sambandhe sarveṣu luṅ-laṅ-liṭaḥ pratyayā bhavanti /~ 19 3, 4, 6 | lakārā yathāyathaṃ bhavanti /~luṅ - śakalāṅguṣṭhako 'karat /~ 20 3, 4, 77 | leṭ /~loṭ /~laṅ /~liṅ /~luṅ /~lr̥ṅ /~iti /~atha lakāramātrasya 21 6, 4, 71 | luṅ-laṅ-lr̥ṅ-kṣv aḍ-udāttaḥ || 22 6, 4, 71 | START JKv_6,4.71:~ luṅ laṅ lr̥ṅ ity eteṣu parato ' 23 6, 4, 71 | udāttaś ca sa bhavati /~luṅ - akārṣīt /~ahārṣīt /~laṅ - 24 6, 4, 72 | āḍāgamo bhavati ajādīnāṃ luṅ-laṅ-lr̥ṅ-kṣu parataḥ, udāttaś 25 8, 2, 1 | tamākhyat iti ṇic, tadantāl luṅ, caṅi (*6,1.11) iti dvirvacane 26 8, 3, 78 | iṇaḥ ṣīdhvaṃ-luṅ-liṭāṃ dho 'ṅgāt || PS_8, 27 8, 3, 78 | cyoṣīḍhvam, ploṣīḍhvam /~luṅ - acyoḍhvam /~aploḍhvam /~ 28 8, 3, 79 | paviṣīḍhavam, paviṣīdhvam /~luṅ - alaviḍhavam, alavidhvam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL