Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lambhamlambham 2 lambhayati 1 lambho 1 lan 28 lana 1 lanadesasya 1 lanah 3 | Frequency [« »] 28 kartavyah 28 kasya 28 ksepe 28 lan 28 lun 28 matup 28 nakarah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lan |
Ps, chap., par.
1 1, 2, 45 | adhātuḥ iti kim ? hanter laṅ /~ahan /~alopaḥ syat /~apratyayaḥ 2 3, 2, 105| ātatāna /~nanu ca chndasi luḍ-laṅ-liṭaḥ (*3,4.6) iti sāmānyena 3 3, 2, 108| upāśr̥ṇot /~upaśuśrāva /~luṅ-laṅ-viṣaye parastād anuvr̥tteḥ 4 3, 2, 111| anadyatane laṅ || PS_3,2.111 ||~ _____ 5 3, 2, 111| rthe vartamānād dhātor laṅ pratyayo bhavati /~akarot /~ 6 3, 2, 111| prayoktur darśana-viṣaye laṅ vaktavyaḥ /~aruṇadyavanaḥ 7 3, 2, 116| ha-śaśvator laṅ ca || PS_3,2.116 ||~ _____ 8 3, 2, 116| prāpte hāśvatoḥ upapadayoḥ laṅ pratyayo bhavati, cakārāl 9 3, 2, 117| rthe vartamānād dhātoḥ laṅ-liṭau pratyayau bhavataḥ /~ 10 3, 2, 124| laṭ iti vartamane punar laṅ-grahaṇam adhikavidhāna-artham /~ 11 3, 3, 132| atideśe viśeṣānatideśāl laṅ-liṭau na bhavataḥ /~āśaṃsāyām 12 3, 3, 135| bhūtānadyatane bhaviṣyadanadyatane ca laṅ-luṭau vihitau, tayor ayaṃ 13 3, 3, 176| sma-uttare laṅ ca || PS_3,3.176 ||~ _____ 14 3, 3, 176| uttare māṅi upapade dhātoḥ laṅ pratyayo bhavati, cakārāl 15 3, 4, 6 | chandasi luṅ-laṅ-liṭaḥ || PS_3,4.6 ||~ _____ 16 3, 4, 6 | dhātu-sambandhe sarveṣu luṅ-laṅ-liṭaḥ pratyayā bhavanti /~ 17 3, 4, 6 | ahaṃ tebhyo 'karaṃ namaḥ /~laṅ - agnim adya hotāram avr̥ṇītāyaṃ 18 3, 4, 77 | luṭ /~lr̥ṭ /~leṭ /~loṭ /~laṅ /~liṅ /~luṅ /~lr̥ṅ /~iti /~ 19 3, 4, 111| ṅitaḥ ity anuvartate /~atra laṅ eva akārāntād anantaro ṅit 20 3, 4, 111| sambhavati na anyaḥ, tat kiṃ laṅ-grahaṇena ? evaṃ tarthi 21 3, 4, 111| grahaṇena ? evaṃ tarthi laṅ eva yo laṅ vihitaḥ tasya 22 3, 4, 111| evaṃ tarthi laṅ eva yo laṅ vihitaḥ tasya yathā syāt, 23 3, 4, 112| ity eva /~dviṣaḥ parasya laṅ-ādeśasya jher jusādeśo bhavati, 24 6, 4, 71 | luṅ-laṅ-lr̥ṅ-kṣv aḍ-udāttaḥ || PS_ 25 6, 4, 71 | START JKv_6,4.71:~ luṅ laṅ lr̥ṅ ity eteṣu parato 'ṅgasya 26 6, 4, 71 | luṅ - akārṣīt /~ahārṣīt /~laṅ - akarot /~aharat /~lr̥ṅ - 27 6, 4, 72 | āḍāgamo bhavati ajādīnāṃ luṅ-laṅ-lr̥ṅ-kṣu parataḥ, udāttaś 28 6, 4, 72 | aihiṣṭa /~aubjīt /~aumbhīt /~laṅ - aikṣata /~aihata /~aubjat /~