Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ksepane 1 ksepasya 1 ksepavacini 1 ksepe 28 ksepesv 1 ksepima 1 ksepisthah 1 | Frequency [« »] 28 hrasvah 28 kartavyah 28 kasya 28 ksepe 28 lan 28 lun 28 matup | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ksepe |
Ps, chap., par.
1 2, 1, 26 | khaṭvā kṣepe || PS_2,1.26 ||~ _____START 2 2, 1, 26 | dvitīyāntaḥ ktāntena saha kṣepe gamyamāne samasyate, tatpuruṣaś 3 2, 1, 26 | apathaprasthitaḥ ity arthaḥ /~kṣepe iti kim ? khaṭvāmārūḍhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 1, 42 | dhvāṅkṣena kṣepe || PS_2,1.42 ||~ _____START 5 2, 1, 42 | tatpuruṣaś ca samāso bhavati kṣepe gamyamāne /~tīrthe dhvāṅkṣa 6 2, 1, 42 | tīrthakākaḥ /~tīrthavāyasaḥ /~kṣepe iti kim ? tīrthe dhvāṅkṣastiṣthati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 2, 1, 47 | kṣepe || PS_2,1.47 ||~ _____START 8 2, 1, 47 | JKv_2,1.47:~ kṣepo nindā /~kṣepe gamyamāne saptamyantaṃ ktāntena 9 2, 1, 48 | tatpuruṣa-sañjñā bhavanti kṣepe gamyamāne /~ye ca atra ktāntena 10 2, 1, 64 | kiṃ kṣepe || PS_2,1.64 ||~ _____START 11 2, 1, 64 | JKv_2,1.64:~ kim ity etat kṣepe gamyamāne supā saha samasyate 12 2, 1, 64 | kiṃgauḥ, yo na vahati /~kimaḥ kṣepe (*5,4.70) iti samāsānto 13 2, 1, 64 | iti samāsānto na bhavati /~kṣepe iti kim ? ko rājā pāṭaliputre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 2, 41 | vivakṣyate tatra mā bhūd iti /~kṣepe hi paricchedo na asti, keyam 15 5, 2, 97 | lalāṭūlaḥ /~jaṭāghaṭākalāḥ kṣepe /~jaṭālaḥ /~ghaṭālaḥ /~kalālaḥ /~ 16 5, 2, 100| kṣuvakā /~jaṭāghaṭākalāḥ kṣepe /~varṇa /~udaka /~paṅka /~ 17 5, 2, 131| mālāśabdo 'sti, tad iha kṣepe matubbādhanārthaṃ vacanam /~ 18 5, 4, 46 | vr̥ttena na calati ity arthaḥ /~kṣepe - vr̥ttena kṣipto vr̥ttataḥ 19 5, 4, 47 | ākhyāyām idam udāharaṇam /~kṣepe hi pūrveṇa+eva siddham /~ 20 5, 4, 70 | kimaḥ kṣepe || PS_5,4.70 ||~ _____START 21 5, 4, 70 | START JKv_5,4.70:~ kṣepe yaḥ kiṃśabdaḥ tataḥ parasya 22 5, 4, 70 | kiṃgauryo na vahati /~kiṃ kṣepe (*2,1.64) iti samāsaḥ /~ 23 5, 4, 70 | 2,1.64) iti samāsaḥ /~kṣepe iti kim ? kasya rājā kiṃrājaḥ /~ 24 6, 2, 69 | antevāsi-mānava-brāhmaṇesu kṣepe || PS_6,2.69 ||~ _____START 25 6, 2, 69 | iti kim ? dāsīśrotriyaḥ /~kṣepe iti kim ? mahābrāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 6, 2, 108| kṣepe || PS_6,2.108 ||~ _____ 27 6, 2, 108| START JKv_6,2.108:~ kṣepe gamyamāne udarādiṣu uttarapadeṣu 28 8, 1, 44 | kim adhīte devadattaḥ /~kṣepe kiṃśabdo 'yam, na praśne /~