Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kasunah 1
kasunau 2
kasutari 1
kasya 28
kasyacicchankhasya 1
kasyacid 1
kasyacidasanka 1
Frequency    [«  »]
28 ekadeso
28 hrasvah
28 kartavyah
28 kasya
28 ksepe
28 lan
28 lun
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kasya

   Ps, chap., par.
1 1, 2, 17 | adita /~adhita /~icca kasya takārettvaṃ dīrgho bhūd 2 1, 4, 23 | hetuḥ ity anartha-antaram /~kasya hetuḥ ? kriyāyāḥ /~vakṣyati, 3 1, 4, 35 | r̥ṇaṃ yasya sa uttamarṇaḥ /~kasya cottamamr̥ṇam ? yadīyaṃ 4 1, 4, 39 | vividhaḥ praśnaḥ vipraśnaḥ /~sa kasya bhavati ? yasya śubhāśubhaṃ 5 2, 3, 27 | ucyate /~kena hetunā vasati, kasya hetor vasati /~yena hetunā 6 2, 3, 27 | kasmān nimittād vasati, kasya nimittasya vasati, kasmin 7 2, 3, 27 | kasmāt prayojanād vasati, kasya prayojanasya vasati, kasmin 8 3, 1, 27 | dhātuprakaraṇād dhātuḥ kasya cāsañjanād api /~āha ca 9 3, 2, 8 | nupasarge ṭak pratyayo bhavati /~kasya apavādaḥ /~śakraṃ gāyati 10 4, 1, 99 | kiṅkala /~kātara /~kātala /~kāśya /~kāśyapa /~kāvya /~aja /~ 11 4, 1, 178| śaubhreyī /~śaukreyī /~kasya punar akārasya pratyayasya 12 4, 2, 25 | kasya+it || PS_4,2.25 ||~ _____ 13 4, 2, 25 | kārādeśa-artham vacanam /~kasya i-kārādeśo bhavati pratyaya- 14 5, 2, 105| cakārād aṇ ca, matup ca /~kasya punar ayaṃ lup ? matubādīnām 15 5, 3, 51 | paśvaṅga cet tad bhavati /~kasya luk ? ñasya luk /~ano /~ 16 5, 3, 71 | ca prāk ṭeḥ, na parataḥ /~kasya apavādaḥ /~uccakaiḥ /~nīcakaiḥ /~ 17 5, 3, 72 | kasya ca daḥ || PS_5,3.72 ||~ _____ 18 5, 3, 73 | pratyayavidhānam etat /~kasya ayam aśvaḥ iti svasvāmisambandhena 19 5, 3, 75 | prātipaidkāt kan-pratyayo bhavati, kasya apavādaḥ, pratyayāntena 20 5, 3, 88 | dyotye raḥ pratyayo bhavati /~kasya apavādaḥ /~hrasvā kuṭī kuṭīraḥ /~ 21 5, 3, 89 | dupacpratyayo bhavati /~kasya apavādaḥ /~hrasvā kuṭūḥ 22 5, 3, 90 | ṣṭarac pratyayo bhavati /~kasya apavādaḥ /~ṣakāro ṅīṣarthaḥ /~ 23 5, 4, 70 | samāsaḥ /~kṣepe iti kim ? kasya rājā kiṃrājaḥ /~kiṃ sakhaḥ /~ 24 5, 4, 95 | svatantraḥ karmajīvī, na kasya cit pratibaddhaḥ ity arthaḥ /~ 25 6, 1, 3 | bhavata iti vaktavyam /~kasya tr̥tīyasya ? kecid āhur 26 6, 4, 62 | ciṇvat tadā iḍāgamo bhavati /~kasya ? syasicsīyuṭtāsīnām eva 27 7, 2, 11 | pratiṣedho bhaviṣyati ? kasya punaḥ vibhāṣā ? ̄taḥ /~ 28 8, 3, 7 | anusvārāgamo bhavati /~sa tu kasya āgamo bhavati ? roḥ pūrvasya+


IntraText® (V89) Copyright 1996-2007 EuloTech SRL