Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kartaviryah 1 kartavya 1 kartavyadrrttau 1 kartavyah 28 kartavyam 86 kartavyani 1 kartavyasyavasarapraptih 1 | Frequency [« »] 28 devadattaya 28 ekadeso 28 hrasvah 28 kartavyah 28 kasya 28 ksepe 28 lan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kartavyah |
Ps, chap., par.
1 Ref | upadhmānīyānām apy upadeśaḥ kartavyaḥ /~kim prayojanam ? uraẖkeṇa, 2 1, 1, 45 | vr̥kṣādy-artham /~sin-nirdeśaḥ kartavyaḥ /~tato vaktavyam tad-viśeṣāṇāṃ 3 1, 1, 45 | ādy-artham /~pin-nirdeśaḥ kartavyaḥ /~tato vaktavyam paryāya- 4 1, 1, 45 | ādy-artham /~jin-nirdeśaḥ kartavyaḥ /~tato vaktavyam paryāya- 5 1, 1, 45 | ādy-artham /~jhin-nirdeśaḥ kartavyaḥ /~tato vaktavyam tasya ca 6 2, 3, 31 | tadarthaṃ yogavibhāgaḥ kartavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 2, 3, 71 | karmaṇi /~bhavatā kaṭaḥ kartavyaḥ, bhavataḥ kaṭaḥ kartavyaḥ /~ 8 2, 3, 71 | kartavyaḥ, bhavataḥ kaṭaḥ kartavyaḥ /~kartari iti kim ? geyo 9 3, 2, 4 | viṣamasthaḥ /~atra yogavibhāgaḥ kartavyaḥ supi iti /~supi ākārāntebhyaḥ 10 3, 3, 19 | meṣaḥ /~sajñāyām iti kim ? kartavyaḥ kaṭaḥ /~sañjñā-vyabhicāra- 11 3, 3, 100| kyap ca /~yogavibhāgo 'tra kartavyaḥ, ktinn api yathā syāt /~ 12 3, 3, 163| bhavatā kaṭaḥ karaṇīyaḥ, kartavyaḥ, kr̥tyaḥ, kāryaḥ /~loṭ khalv 13 3, 3, 164| muhūrtasya bhavatā khalu kaṭaḥ kartavyaḥ, karaṇīyaḥ, kāryaḥ /~bhavān 14 3, 3, 171| bhavatā khalu avaśyaṃ kaṭaḥ kartavyaḥ, avaśyaṃ karaṇīyaḥ, avaśyaṃ 15 3, 4, 2 | bhavataḥ /~yoga-vibhāgo 'tra kartavyaḥ /~kriyā-samabhihāre loḍ 16 3, 4, 5 | vacanasya dhātor anuprayogaḥ kartavyaḥ /~odanaṃ bhuṅkṣva, saktūn 17 3, 4, 70 | arthaḥ /~kr̥tyāḥ karmaṇi - kartavyaḥ kaṭo bhavatā /~bhoktavya 18 4, 1, 94 | bādhitatvāt /~tasmād yogavibhāgaḥ kartavyaḥ /~gotrād yūni pratyayo bhavati /~ 19 4, 4, 78 | khaḥ iti yogavibhāgaḥ kartavyaḥ iṣṭasaṅgrahārthaḥ /~uttaradhurīṇaḥ /~ 20 5, 1, 96 | sarvasādr̥śyārthaḥ /~yogavibhāgaś ca atra kartavyaḥ, tatra ca dīyate, yajñākhyebhyaḥ 21 5, 3, 5 | etadaḥ iti yogavibhāgaḥ kartavyaḥ /~etado rathoḥ parata eta 22 5, 3, 102| tadarthaṃ yogavibhāgaḥ kartavyaḥ /~śilāyāḥ ḍhañ pratyayo 23 6, 1, 111| sasya (*8,2.24) iti salopaḥ kartavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 6, 2, 69 | supsupā ity eva tatra samāsaḥ kartavyaḥ /~gotrādiṣu iti kim ? dāsīśrotriyaḥ /~ 25 6, 4, 14 | atra kr̥te dīrghe numāgamaḥ kartavyaḥ /~yadi hi paratvān nityatvāc 26 8, 1, 15 | tadarthaṃ yogavibhāgaḥ kartavyaḥ, dvandvaṃ yuddhaṃ vartate, 27 8, 1, 71 | asti /~tadarthaṃ yatnaḥ kartavyaḥ /~udāttavati iti kim ? prapacati /~ 28 8, 2, 86 | sāhasamanicchatā vibhāṣā kartavyaḥ iti tadupapannaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~