Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hrasvad 7
hrasvadayo 1
hrasvagrahanam 1
hrasvah 28
hrasvakarane 1
hrasvaksipraksudrasabdah 1
hrasval 1
Frequency    [«  »]
28 daksina
28 devadattaya
28 ekadeso
28 hrasvah
28 kartavyah
28 kasya
28 ksepe
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hrasvah

   Ps, chap., par.
1 1, 1, 22 | mata-hateṣu ṅyo 'nekāco hrasvaḥ (*6,3.43) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 1, 45 | 8,2.80) iti hrasvasya hrasvaḥ, dīrghasya dīrghaḥ /~sthāne 3 1, 2, 27 | evaṃ sañjño bhavati /~ukālo hrasvaḥ - dadhi /~madhu /~ūkālo 4 1, 2, 45 | prātipadikasya (*1,2.47) iti hrasvaḥ syāt /~anarthakasya api 5 1, 4, 7 | START JKv_1,4.7:~ hrasvaḥ iti vartate /~śeṣo 'tra 6 2, 3, 56 | mitaḥ iti mitsañjñāyāṃ mitāṃ hrasvaḥ (*6,4.92) iti hrasvatvaṃ 7 3, 2, 38 | vaśaṃvadaḥ /~cakāraḥ khaci hrasvaḥ (*6,4.94) iti viśeṣaṇa-arthaḥ /~ 8 5, 3, 86 | bhavati /~dīrghapratiyohī hrasvaḥ /~hrasvo vr̥kṣaḥ vr̥kṣakaḥ /~ 9 6, 1, 16 | samprasāraṇadīrghe kr̥te pvādīnāṃ iti hrasvaḥ kriyate /~vayi - liṭi parataḥ 10 6, 1, 118| nipātanāt ambārthanadyor hrasvaḥ (*7,6.107) iti hrasvatvaṃ 11 6, 1, 177| hrasvo viśeṣyate /~matupi yo hrasvaḥ, tadantād antodāttād anyatarasyāṃ 12 6, 3, 43 | gharūpakalpacelaḍbrūvagotramatahateṣu ṅyo 'nekāco hrasvaḥ || PS_6,3.43 ||~ _____START 13 6, 3, 61 | igantasya aṅyantasya uttarapade hrasvaḥ bhavati gālavasya ācaryasya 14 6, 4, 92 | mitāṃ hrasvaḥ || PS_6,4.92 ||~ _____START 15 6, 4, 94 | khaci hrasvaḥ || PS_6,4.94 ||~ _____START 16 7, 3, 47 | ke 'ṇaḥ (*7,4.13) iti yo hrasvaḥ, na asau abhāsitapuṃskād 17 7, 3, 48 | paramakhaṭvikā /~bahuvrīhau yadā kapi hrasvaḥ kriyate tadā bhavitavyam 18 7, 3, 80 | pv-ādīnāṃ hrasvaḥ || PS_7,3.80 ||~ _____START 19 7, 3, 80 | pvādayaḥ teṣāṃ jānāti ity atra hrasvaḥ prāpnoti, jñājanor (* 20 7, 3, 107| ambārthanadyor hrasvaḥ || PS_7,3.107 ||~ _____ 21 7, 3, 108| iṣṭaḥ syāt, ambārthānāṃ hrasvaḥ ity uktvā nadīhrasvayor 22 7, 4, 1 | ṇau caṅy upadhāyā hrasvaḥ || PS_7,4.1 ||~ _____START 23 7, 4, 1 | ṇau iti kim ? caṅyupadhāyā hrasvaḥ ity ucyamāne alīlavat ity 24 7, 4, 1 | vr̥ddhim ādeśaṃ ca bādhitvā hrasvaḥ syāt /~adīdapat ity atra 25 7, 4, 14 | upasarjanasya (*1,2.48) ity ayam api hrasvaḥ kapi na bhavati /~samāsārthe 26 7, 4, 15 | 15:~ ābantasyāṅgasya kapi hrasvaḥ na bhavaty antarasyām /~ 27 7, 4, 58 | tad veditavyam /~vakṣyati, hrasvaḥ (*7,4.59) - ḍuḍhaukiṣate /~ 28 7, 4, 59 | hrasvaḥ || PS_7,4.59 ||~ _____START


IntraText® (V89) Copyright 1996-2007 EuloTech SRL