Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekadesina 8
ekadesino 1
ekadesisamasah 2
ekadeso 28
ekadha 4
ekadharma 1
ekadhikarana 1
Frequency    [«  »]
28 chandasy
28 daksina
28 devadattaya
28 ekadeso
28 hrasvah
28 kartavyah
28 kasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ekadeso

   Ps, chap., par.
1 1, 1, 4 | START JKv_1,1.4:~ dhātv-ekadeśo dhātuḥ, tasya lopo yasminn 2 1, 3, 37 | śarīraṃ prāṇikāyaḥ, tad-ekadeśo 'pi śarīram /~krodhaṃ vinayate /~ 3 2, 2, 1 | START JKv_2,2.1:~ ekadeśo 'sya asti ity ekadeśī, avayavī, 4 4, 1, 83 | dīvyati iti vakṣyati /~tad ekadeśo dīvyacchabdo avadhitvena 5 5, 2, 25 | ekayoganirdiṣṭānām apy ekadeśo 'nuvartate iti /~pakṣasya 6 6, 1, 37 | vaktavye svarṇadīrghatvam ekādeśo na sthānivad bhavati /~sati 7 6, 1, 84 | parasya dvayor api sthāne ekādeśo bhavati ity etad veditavyam /~ 8 6, 1, 85 | pūrvaparayoḥ (*6,1.84) iti yo 'yam ekādeśo vidhīyate sa pūrvasya antavad 9 6, 1, 86 | ṣatve tuki ca kartavye ekadeśo 'siddho bhavati, siddhakāryaṃ 10 6, 1, 88 | avarṇaicoḥ sthāne vr̥ddhir ekādeśo bhavati /~ādguṇasya apavādaḥ /~ 11 6, 1, 89 | avarṇācoḥ sthāne vr̥ddhir ekādeśo bhavati /~upaiti /~upaiṣi /~ 12 6, 1, 90 | pūrvaparayoḥ āḍacoḥ sthāne vr̥ddhir ekādeśo bhavati /~aikṣiṣṭa /~aikṣata /~ 13 6, 1, 91 | pūrvaparayoḥ sthāne vr̥ddhir ekādeśo bhavati /~ādguṇāpavādaḥ /~ 14 6, 1, 92 | ācāryasya matena vr̥ddhir ekādeśo bhavati /~uparśabhīyati, 15 6, 1, 94 | dhātau pūrvaparayoḥ pararūpam ekādeśo bhavati /~vr̥ddhir eci (* 16 6, 1, 95 | pūrvaparayoḥ sthāne pararūpam ekādeśo bhavati /~ om ity avocat, 17 6, 1, 96 | ādguṇāpavādaḥ pararūpam ekādeśo bhavati /~bhindyā us bhindyuḥ /~ 18 6, 1, 97 | pūrvaparayoḥ sthane pararūpam ekādeśo bhavati /~pacanti /~yajanti /~ 19 6, 1, 98 | pūrvaparayoḥ sthāne pararūpam ekādeśo bhavati /~paṭat iti paṭiti /~ 20 6, 1, 100| varṇasya nityaṃ pararūpam ekadeśo bhavati /~paṭapaṭā karoti /~ 21 6, 1, 101| pūrvaparayoḥ sthāne dīrgha ekādeśo bhavati /~daṇḍāgram /~dadhīndraḥ /~ 22 6, 1, 102| sthāne pūrvasavarṇadīrghaḥ ekādeśo bhavati /~agnī /~vāyū /~ 23 6, 1, 107| pūrvaparayoḥ sthāne pūrvarupam ekādeśo bhavati /~vr̥kṣam /~plakṣam /~ 24 6, 1, 108| pūrvaparayoḥ sthāne pūrvarūpam ekādeśo bhavati /~yaji - iṣṭam /~ 25 6, 1, 110| pūrvaparayoḥ sthāne pūrvarūpam ekādeśo bhavati /~agner āgacchati /~ 26 6, 1, 111| parataḥ pūrvaparayoḥ ukāra ekādeśo bhavati /~hotur āgacchati /~ 27 7, 3, 14 | kr̥tāyām uttarapadavr̥ddhau ekādeśo bhavati iti jñāpi ta nendrasya 28 8, 2, 6 | iti ca anudātte padādau ekādeśo bhavati /~vīkṣate, vasuko '


IntraText® (V89) Copyright 1996-2007 EuloTech SRL