Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] devadattaudanam 1 devadattaustham 1 devadattavat 1 devadattaya 28 devadattayajñadattau 1 devadattayajñadattavisnumitrah 1 devadattena 59 | Frequency [« »] 29 veditavyah 28 chandasy 28 daksina 28 devadattaya 28 ekadeso 28 hrasvah 28 kartavyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances devadattaya |
Ps, chap., par.
1 1, 3, 21| sparśanam upalambhanam /~devadattāya śapate /~yajñadattāya śapate /~ 2 1, 4, 33| sampradānā-sañjñam bhavati /~devadattāya rocate modakaḥ /~yajñadattāya 3 1, 4, 33| kartā /~prīyamāṇaḥ iti kim ? devadattāya rocate modakaḥ pathi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 34| bodhyitum abhipretaḥ /~devadattāya ślāghate /~devadattaṃ ślāghamānastām 5 1, 4, 34| icchati ity arthaḥ /~evam - devadattāya hnute /~yajñadattāya hnute /~ 6 1, 4, 34| hnute /~yajñadattāya hnute /~devadattāya tiṣṭhate /~yajñadattāya 7 1, 4, 34| yajñadattāya tiṣṭhate /~devadattāya śapate /~yajñadattāya śapate /~ 8 1, 4, 35| sampradānasañjño bhavati /~devadattāya śatam dhārayati /~yajñadattāya 9 1, 4, 35| dhārayati /~uttārṇaḥ iti kim ? devadattāya śatam dharayati grāme //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 1, 4, 37| viśesaṇam yaṃ prati kopaḥ iti /~devadattāya krudhyati /~devadattāya 11 1, 4, 37| devadattāya krudhyati /~devadattāya druhyati /~devadattāya īrṣyati /~ 12 1, 4, 37| devadattāya druhyati /~devadattāya īrṣyati /~devadattāya asūyati /~ 13 1, 4, 37| devadattāya īrṣyati /~devadattāya asūyati /~yam prati kopaḥ 14 1, 4, 38| upasar̥ṣṭayoḥ iti kim ? devadattāya krudhyati /~yajñadattāya 15 1, 4, 39| śubhāśubhaṃ pr̥cchyate /~devadattāya rādhyati /~devadattāya īkṣate /~ 16 1, 4, 39| devadattāya rādhyati /~devadattāya īkṣate /~naimittikaḥ pr̥ṣṭaḥ 17 1, 4, 40| devacattāya gām pratiśr̥ṇoti /~devadattāya gāmāśr̥ṇoti /~pratijānīte 18 2, 3, 13| mānavakāya bhikṣāṃ dadāti /~devadattāya rocate /~puṣpebhyaḥ spr̥hayati 19 2, 3, 73| grahaṇaṃ kartavyam /~āyuṣyaṃ devadattāya bhūyāt, āyuṣyaṃ devadattasya 20 2, 3, 73| devadattasya bhūyāt /~ciraṃ jīvitaṃ devadattāya devadattasya vā bhuyāt /~ [# 21 2, 3, 73| bhuyāt /~ [#152]~ madraṃ devadattāya devadattasya vā bhūyāt /~ 22 2, 3, 73| devadattasya vā bhūyāt /~bhadraṃ devadattāya, bhadraṃ devadattasya /~ 23 2, 3, 73| bhadraṃ devadattasya /~kuśalaṃ devadattāya, kuśalaṃ devadattasya /~ 24 2, 3, 73| nirāmayaṃ devadattasya /~sukhaṃ devadattāya, sukhaṃ devadattasya /~śaṃ 25 2, 3, 73| sukhaṃ devadattasya /~śaṃ devadattāya, śaṃ devadattasya /~artho 26 2, 3, 73| śaṃ devadattasya /~artho devadattāya, artho devadattasya /~prayojanaṃ 27 2, 3, 73| devadattasya /~prayojanaṃ devadattāya, prayojanaṃ devadattasya /~ 28 2, 3, 73| hitaṃ devadattasya /~pathyaṃ devadattāya, pathyaṃ devadattasya /~