Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devadattaudanam 1
devadattaustham 1
devadattavat 1
devadattaya 28
devadattayajñadattau 1
devadattayajñadattavisnumitrah 1
devadattena 59
Frequency    [«  »]
29 veditavyah
28 chandasy
28 daksina
28 devadattaya
28 ekadeso
28 hrasvah
28 kartavyah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

devadattaya

   Ps, chap., par.
1 1, 3, 21| sparśanam upalambhanam /~devadattāya śapate /~yajñadattāya śapate /~ 2 1, 4, 33| sampradānā-sañjñam bhavati /~devadattāya rocate modakaḥ /~yajñadattāya 3 1, 4, 33| kartā /~prīyamāṇaḥ iti kim ? devadattāya rocate modakaḥ pathi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 34| bodhyitum abhipretaḥ /~devadattāya ślāghate /~devadattaṃ ślāghamānastām 5 1, 4, 34| icchati ity arthaḥ /~evam - devadattāya hnute /~yajñadattāya hnute /~ 6 1, 4, 34| hnute /~yajñadattāya hnute /~devadattāya tiṣṭhate /~yajñadattāya 7 1, 4, 34| yajñadattāya tiṣṭhate /~devadattāya śapate /~yajñadattāya śapate /~ 8 1, 4, 35| sampradānasañjño bhavati /~devadattāya śatam dhārayati /~yajñadattāya 9 1, 4, 35| dhārayati /~uttārṇaḥ iti kim ? devadattāya śatam dharayati grāme //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 1, 4, 37| viśesaṇam yaṃ prati kopaḥ iti /~devadattāya krudhyati /~devadattāya 11 1, 4, 37| devadattāya krudhyati /~devadattāya druhyati /~devadattāya īrṣyati /~ 12 1, 4, 37| devadattāya druhyati /~devadattāya īrṣyati /~devadattāya asūyati /~ 13 1, 4, 37| devadattāya īrṣyati /~devadattāya asūyati /~yam prati kopaḥ 14 1, 4, 38| upasar̥ṣṭayoḥ iti kim ? devadattāya krudhyati /~yajñadattāya 15 1, 4, 39| śubhāśubhaṃ pr̥cchyate /~devadattāya rādhyati /~devadattāya īkṣate /~ 16 1, 4, 39| devadattāya rādhyati /~devadattāya īkṣate /~naimittikaḥ pr̥ṣṭaḥ 17 1, 4, 40| devacattāya gām pratiśr̥ṇoti /~devadattāya gāmāśr̥ṇoti /~pratijānīte 18 2, 3, 13| mānavakāya bhikṣāṃ dadāti /~devadattāya rocate /~puṣpebhyaḥ spr̥hayati 19 2, 3, 73| grahaṇaṃ kartavyam /~āyuṣyaṃ devadattāya bhūyāt, āyuṣyaṃ devadattasya 20 2, 3, 73| devadattasya bhūyāt /~ciraṃ jīvitaṃ devadattāya devadattasya bhuyāt /~ [# 21 2, 3, 73| bhuyāt /~ [#152]~ madraṃ devadattāya devadattasya bhūyāt /~ 22 2, 3, 73| devadattasya bhūyāt /~bhadraṃ devadattāya, bhadraṃ devadattasya /~ 23 2, 3, 73| bhadraṃ devadattasya /~kuśalaṃ devadattāya, kuśalaṃ devadattasya /~ 24 2, 3, 73| nirāmayaṃ devadattasya /~sukhaṃ devadattāya, sukhaṃ devadattasya /~śaṃ 25 2, 3, 73| sukhaṃ devadattasya /~śaṃ devadattāya, śaṃ devadattasya /~artho 26 2, 3, 73| śaṃ devadattasya /~artho devadattāya, artho devadattasya /~prayojanaṃ 27 2, 3, 73| devadattasya /~prayojanaṃ devadattāya, prayojanaṃ devadattasya /~ 28 2, 3, 73| hitaṃ devadattasya /~pathyaṃ devadattāya, pathyaṃ devadattasya /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL