Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
daksikatah 1
daksikulam 1
daksikutah 1
daksina 28
daksinad 7
daksinadhurinah 1
daksinagariyam 1
Frequency    [«  »]
29 vacinah
29 veditavyah
28 chandasy
28 daksina
28 devadattaya
28 ekadeso
28 hrasvah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

daksina

   Ps, chap., par.
1 1, 1, 27 | simasmai /~pūrva-para-avara-dakṣiṇa-uttara-apara-adharāṇi vyavasthāyām 2 1, 1, 28 | pūrvāyai /~dikṣiṇa-pūrvasyai, dakṣiṇa-pūrvāyai /~dig-grahaṇaṃ 3 1, 1, 28 | bahuvrīhiḥ, tatra bhūt /~dakṣiṇa-dakṣiṇasyai dehi /~bahuvrīhau 4 1, 1, 28 | dvandve vibhāṣā bhūt /~dakṣiṇa-uttara-pūrvāṇām iti dvandve 5 1, 1, 34 | 1.34:~ pūrva para avara dakṣiṇa uttara apara adhara ity- 6 1, 1, 34 | vyavasthāyām iti kiṃ ? dakṣiṇā ime gāthakāḥ /~pravīṇāḥ 7 1, 3, 72 | kurvanti karmakarāḥ /~yady api dakṣiṇā bhr̥tiś ca kartuḥ phalmihāsti 8 2, 2, 26 | pūrvasyāś ca diśor yad-antarālaṃ dakṣiṇa-pūrvā dik /~pūrvottarā /~ 9 2, 3, 29 | purastādapakarṣaḥ /~āc -- dakṣiṇā grāmāt /~uttarā grāmāt /~ 10 2, 3, 30 | START JKv_2,3.30:~ dakṣiṇa-uttarābhyām atasuc (*5,3. 11 3, 1, 127| rūḍhireṣā /~tasmād nitya-viśeṣe dakṣiṇa-agnāv eva avatiṣṭhate /~ 12 4, 2, 38 | paddhati /~atharvan /~dakṣiṇā /~bhūta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 4, 2, 98 | dakṣiṇā-paścāt-purasas tyak || PS_ 14 4, 2, 98 | START JKv_4,2.98:~ dakṣiṇā paścāt puras ity etebhyaḥ 15 5, 1, 95 | tasya ca dakṣiṇā yajñākhyebhyaḥ || PS_5,1. 16 5, 1, 95 | ṣaṣṭhīsamarthebhyo yajñākhyebhyo dakṣiṇā ity etasminn arthe ṭhañ 17 5, 1, 95 | pratyayo bhavati /~agniṣṭomasya dakṣiṇā āgniṣṭomikī /~vājapeyikī /~ 18 5, 3, 28 | bhavati /~astāter apavadaḥ /~dakṣiṇā-śabdaḥ kāle na sambhavati 19 5, 3, 34 | JKv_5,3.34:~ uttara-adhara-dakṣiṇa-śabdebhyaḥ ātiḥ pratyayo 20 5, 3, 35 | JKv_5,3.35:~ uttara-adhara-dakṣiṇa-śabdebhyaḥ enap pratyayo 21 5, 3, 36 | apañcayāḥ iti vartate /~dakṣiṇa-śabdāt āc-pratyayo bhavati 22 5, 3, 36 | pratyayo bhavati astāterarthe /~dakṣiṇā vasati /~dakṣiṇā ramaṇīyam /~ 23 5, 3, 36 | astāterarthe /~dakṣiṇā vasati /~dakṣiṇā ramaṇīyam /~apañcamyāḥ ity 24 5, 3, 37 | START JKv_5,3.37:~ dakṣiṇa-śabdād āhiḥ pratyayo bhavati 25 5, 3, 37 | bhavati /~dakṣiṇāhi vasati, dakṣiṇā vasati /~dakṣiṇāhi ramaṇīyam, 26 5, 3, 37 | vasati /~dakṣiṇāhi ramaṇīyam, dakṣiṇā ramaṇīyam /~dūre iti kim ? 27 6, 3, 126| nirvapet carum /~aṣṭāhiraṇyā dakṣiṇā /~aṣṭāpadī devatā sumatī /~ 28 6, 4, 58 | dāntyanupūrvaṃ viyūya /~yatrā yo dakṣiṇā pariplūya /~chandasi iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL