Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
chandaso 6
chandasoh 2
chandastvam 1
chandasy 28
chandasya 1
chandasyah 5
chandasyamanyoge 2
Frequency    [«  »]
29 tabhyam
29 vacinah
29 veditavyah
28 chandasy
28 daksina
28 devadattaya
28 ekadeso
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

chandasy

   Ps, chap., par.
1 1, 3, 29 | etan nāśrīyate /~bahulaṃ chandasy amāṅyoge 'pi (*6,4.75) ity 2 3, 1, 86 | bhavati /~śapo 'pavādaḥ /~chandasy ubhayathā (*3,4.117) iti 3 3, 2, 170| bhavati /~mitrayuḥ /~na chandasy aputrasya (*7,4.35) iti 4 3, 4, 117| chandasy ubhayathā || PS_3,4.117 ||~ _____ 5 3, 4, 117| apekṣyaitad ucyate /~tiṅ-śid-ādi chandasy ubhayathā bhavati /~vardhantu 6 4, 1, 85 | yāmyam /~vāṅmatipitr̥matāṃ chandasy upasaṃkhyānam /~vācyaḥ /~ 7 4, 3, 106| proktam ity etasmin viṣaye chandasy abhidheye /~chāṇor apavādaḥ /~ 8 5, 4, 36 | kulālavaruḍaniṣādakarmāracaṇḍālamitrāmitrebhyaś chandasy upasaṅkhyānam /~kulāla eva 9 6, 1, 170| añceś chandasy asarvanāmasthānam || PS_ 10 6, 2, 91 | ādyudāttaprakaraṇe divodāsādīnāṃ chandasy upasaṅkhyānam /~divodāsaṃ 11 6, 2, 199| antodāttaprakaraṇe tricakrādīnāṃ chandasy upasaṅkhyānam /~tribandhureṇa 12 6, 2, 199| pūrvapadāntodāttaprakaraṇe marudvr̥ddhādīnāṃ chandasy upasaṅkhyānam /~marudvr̥ddhaḥ /~ 13 6, 2, 199| pūrvapadādyudāttaprakaraṇe divodāsādīnāṃ chandasy upasaṅkhyānam /~divodāsāya 14 6, 3, 64 | rohiṇītvam /~sañjñāyām asambhavāc chandasy eva+udāharaṇāni bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 3, 84 | samānasya chandasy apūrdha-prabhr̥ty-udarkeṣu || 16 6, 4, 5 | chandasy ubhayathā || PS_6,4.5 ||~ _____ 17 6, 4, 73 | chandasy api dr̥śyate || PS_6,4.73 ||~ _____ 18 6, 4, 75 | bahulaṃ chandasy amāṅyoge 'pi || PS_6,4.75 ||~ _____ 19 6, 4, 86 | chandasy ubhayathā || PS_6,4.86 ||~ _____ 20 6, 4, 87 | yaṅlugasti iti /~chandasi chandasy ubhayathā (*6,4.86) ity 21 7, 1, 76 | chandasy api dr̥śyate || PS_7,1.76 ||~ _____ 22 7, 1, 76 | dadhi-sakthy-akṣṇām anaṅ chandasy api dr̥śyate /~yatra vihitas 23 7, 3, 45 | adhityakā /~pāvakādīnāṃ chandasy upasaṅkhyānam /~hiraṇyavarṇāḥ 24 8, 1, 6 | devyā dhiyā /~sāmārthyāc chandasy eva+etad vidhānam /~bhāṣāyām 25 8, 1, 35 | chandasy anekam api sākāṅkṣam || 26 8, 4, 26 | chandasy r̥davagrahāt || PS_8,4.26 ||~ _____ 27 8, 4, 39 | sañjñāyām iti prāptiḥ /~chandasy r̥davagrahāt (*8,4.26) iti 28 8, 4, 61 | pūrvasavarnatve skandeś chandasy upasaṅkhyānam /~agne dūram


IntraText® (V89) Copyright 1996-2007 EuloTech SRL