Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vimuktadih 1 vimuktaditvadan 1 vin 1 vina 27 vinabhuya 1 vinaiva 1 vinakaram 1 | Frequency [« »] 27 tatas 27 upasarga 27 vaktavya 27 vina 26 140 26 172 26 adya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vina |
Ps, chap., par.
1 1, 1, 37 | kam, śam, sanā, sahasā, vinā, nānā, svasti, svadhā, alam, 2 1, 3, 49 | vyaktavācam ity eva /~anuvadati vīṇā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 3, 19 | bhavati, putreṇa sārdham iti /~vinā 'pi saha-śabdena bhavati, 4 2, 3, 32 | pr̥thag-vinā-nānābhis tr̥tīyā 'nyatarasyām || 5 2, 3, 32 | grahaṇam anuvartate /~pr̥thak vinā nānā ity etair yoge tr̥tīyā 6 2, 3, 32 | devadattena, pr̥thag devadattāt /~vinā devadattena, vinā devadattāt /~ 7 2, 3, 32 | devadattāt /~vinā devadattena, vinā devadattāt /~nānā devadattena, 8 2, 3, 32 | nānā devadattāt /~pr̥thag-vinā-nānābhiḥ iti yoga-vibhāgo 9 2, 3, 32 | vibhāgo dvitīyā-arthaḥ /~vinā vātaṃ vinā varṣaṃ vidyut- 10 2, 3, 32 | dvitīyā-arthaḥ /~vinā vātaṃ vinā varṣaṃ vidyut-prapatanaṃ 11 2, 3, 32 | varṣaṃ vidyut-prapatanaṃ vinā /~vinā hastikr̥tān doṣān 12 2, 3, 32 | vidyut-prapatanaṃ vinā /~vinā hastikr̥tān doṣān kenemau 13 3, 1, 25 | satyāpa-pāśa-rūpa-vīṇā-tūla-śloka-senā-loma-tvaca- 14 3, 3, 65 | api -- kalyāṇa-prakvaṇā vīṇā /~eteṣu iti kim ? atikvāṇo 15 3, 4, 62 | gataḥ /~vinākr̥tya gataḥ, vinā kr̥tvā gataḥ, vinākāraṃ 16 3, 4, 62 | gataḥ /~vinābhūya gataḥ, vinā bhūtvā gataḥ, dvinābhāvaṃ 17 4, 1, 49 | kṣatriyāṇī, kṣatriyā /~vinā puṃyogena svārtha eva ayaṃ 18 4, 3, 115| yathāvihitaṃ pratyayo bhavati /~vinā upadeśena jñātamaupajñātaṃ, 19 4, 4, 88 | niṣpannāḥ /~mūlotpāṭanena vinā saṅgrahītuṃ na śakyante 20 5, 2, 27 | nāñau pratyayau bhavataḥ /~vinā /~nānā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 5, 2, 116| mekhalā sañjñā balākā mālā vīṇā vaḍavā aṣṭakā patākā karman 22 5, 3, 32 | dakṣiṇapaścārdhaḥ /~uttarapaścārdhaḥ /~vinā 'pi pūrvapadena paścabhāvo 23 5, 3, 83 | dattilaḥ, dattiyaḥ, dattakaḥ /~vinā 'pi pratyayena pūrvottarapadayoḥ 24 5, 4, 159| stambhaḥ /~bahutantrīkā vīṇā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 6, 2, 187| sphiga-pūta-vīṇā-añjo 'dhva-kukṣi-sīranāma- 26 6, 2, 187| JKv_6,2.187:~ sphiga pūta vīṇā añjas adhvan kukṣi ity etāny 27 6, 3, 42 | vivakṣitatvāt /~strītvena vinā pūrvapadārtho 'tra jatiḥ