Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vaktavayau 1
vaktavayh 1
vaktavaym 1
vaktavya 27
vaktavyah 211
vaktavyam 289
vaktavyan 1
Frequency    [«  »]
27 svaritah
27 tatas
27 upasarga
27 vaktavya
27 vina
26 140
26 172
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vaktavya

   Ps, chap., par.
1 1, 1, 9 | rkāra-l̥kārayoḥ savarṇasñjñā vaktavyā /~hotl̥kāraḥ /~hotr̥kāraḥ /~ 2 1, 1, 45 | nāmadheyasya vr̥ddha-sañjñā vaktavyā /~devadattīyāḥ /~daivadattāḥ /~ 3 1, 4, 32 | karmaṇaḥ karaṇasañjñā vaktavyā sampradānasya ca karmasañjñā /~ 4 1, 4, 65 | aṅkividhiṇatveṣu upasargasañjñā vaktavyā /~antardhā /~antardhiḥ /~ 5 2, 1, 36 | nityasamāsavacanaṃ sarvaliṅgatā ca vaktavyā /~brāhmaṇārthaṃ payaḥ /~ 6 2, 3, 13 | kl̥pi sampadyamāne caturthī vaktavyā /~mūtrāya kalpate yavāgūḥ /~ 7 2, 3, 13 | utpātena jñāpyamāne caturthī vaktavyā /~vātāya kapilā vidyudātapāyātilohinī /~ 8 2, 3, 13 | bhavet //~hitayoge caturthī vaktavyā /~gobhyo hitam /~arocakine 9 2, 3, 28 | praṣnākhyānayoṣ ca pañcamī vaktavyā /~kuto bhavān ? pāṭaliputrāt /~ 10 2, 3, 28 | yataṣcādhvakālanirmāṇam tatra pañcamī vaktavyā /~gavīdhumataḥ sāṅkāśyaṃ 11 2, 3, 28 | tadyuktāt kāle saptamī vaktavyā /~kārtikyā āgrahāyaṇī māse /~ 12 2, 3, 28 | adhvanaḥ prathamā saptamī ca vaktavyā /~gavīdhumataḥ sāṅkāśyaṃ 13 2, 3, 36 | sādhvasādhuprayoge ca saptamī vaktavyā /~sādhurdevadatto mātari /~ 14 2, 3, 36 | kārakārhāṇāṃ ca kārakatve saptamī vaktavyā /~r̥ddheṣu bhuñjāneṣu daridrā 15 2, 3, 36 | akārakārhāṇāṃ cākarakatve saptamī vaktavyā /~daridreṣvāsīneṣu r̥ddhā 16 2, 3, 36 | taddhiparyāse ca saptamī vaktavyā /~r̥ddheṣvāsīneṣu daridrā 17 2, 3, 36 | nimittāt karmasaṃyoge saptamī vaktavyā /~carmaṇi dvīpinaṃ hanti 18 2, 3, 62 | hastī /~ṣaṣṭhyarthe caturthī vaktavyā /~ kharveṇa pivati tasyai 19 3, 2, 102| etat /~ādikarmaṇi niṣṭha vaktavyā /~prakr̥taḥ kaṭaṃ devadattaḥ /~ 20 3, 3, 15 | śvastanī bhaviṣyad-arthe vaktavyā /~iyaṃ nu kadā gantā, 21 5, 3, 32 | dikpūrvapadasya aparasya paścabhāvo vaktavya ātiś ca pratyayaḥ /~dakṣiṇāpaścāt /~ 22 6, 1, 89 | akṣādūhinyāṃ vr̥ddhir vaktavyā /~akṣauhiṇī /~svādīreriṇyor 23 6, 1, 89 | svādīreriṇyor vr̥ddhir vaktavyā /~svairam /~svairiṇī /~prādūḍhoḍhyeṣaiṣyeṣu 24 6, 1, 89 | prādūḍhoḍhyeṣaiṣyeṣu vr̥ddhir vaktavyā /~prauḍhaḥ /~prauḍhiḥ /~ 25 6, 1, 89 | tr̥tīyāsamāse 'varṇād vr̥ddhir vaktavyā /~sukhena r̥taḥ sukhārtaḥ /~ 26 6, 1, 89 | pravatsatarakambalavasanānāmrṇe vr̥ddhir vaktavyā /~pra - prārṇam /~vatsatara - 27 6, 1, 89 | r̥ṇadaśābhyāṃ vr̥ddhir vaktavyā /~r̥ṇārṇam /~daśārṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL