Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upasarajah 5 upasaranam 1 upasare 1 upasarga 27 upasargac 4 upasargad 17 upasargadadhvanah 1 | Frequency [« »] 27 sup 27 svaritah 27 tatas 27 upasarga 27 vaktavya 27 vina 26 140 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upasarga |
Ps, chap., par.
1 1, 3, 18 | avakrīṇīte /~paryādaya upasargā gr̥hyante tena+iha na bhavati, 2 1, 3, 33 | adhikaroti /~pr̥thagyogakaraṇam upasarga-viśeṣaṇa-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 3, 39 | arthaṃ tarhi idam ucyate ? upasarga-niyama-artham /~sopasargād 4 1, 3, 43 | vartate /~aprāpta-vibhāṣeyam /~upasarga-viyuktāt kramater ātmanepadaṃ 5 1, 3, 59 | pratiśuśrūṣati /~āśuśrūṣati /~upasarga-grahaṇaṃ cedaṃ, tasmād iha 6 1, 4, 38 | krudha-druhor upasr̥ṣṭayor upasarga-sambaddhayoḥ yaṃ prati kopaḥ, 7 1, 4, 56 | sañjñā-samāveśa-artham /~gaty-upasarga-karmapravacanīya. sañjñābhiḥ 8 1, 4, 57 | āīm /~śīm /~sīm /~vai /~upasarga-vibhakti-svara-pratirūpakāś 9 1, 4, 57 | pratirūpakāś ca nipātāḥ /~upasarga-pratirūpakāḥ -- avadattam 10 1, 4, 58 | 1,4.59) iti ca-ādīnām upasarga-sañjñā mā bhūt /~asattve 11 1, 4, 59 | iti aṅ bhavati - śraddhā /~upasarga. pradeśāḥ -- upasarge ghoḥ 12 1, 4, 60 | sañjñā+eva yathā syāt /~upasarga-sañjñā mā bhūt /~ūrīsyāt 13 1, 4, 60 | bhūt /~ūrīsyāt ity atra upasarga-prādurbhyām astir y-ac-paraḥ (* 14 1, 4, 80 | caivodāhr̥tāḥ /~tegrahaṇam upasarga-artham /~gatayo hy anantarāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 1, 4, 93 | kutaḥ paryāgacchati /~gaty-upasarga-sañjñāvādhanārthā karmapravacanīya- 16 1, 4, 94 | dhātv-arthaḥ stūyate /~upasarga-sañjña-āśrayaṃ ṣatvaṃ na 17 3, 1, 129| sampūrvānnayater ṇyadāyādeśāv upasarga-dīrghatvaṃ ca nipātyate /~ 18 3, 1, 136| ākārāntebhyo dhātubhyaḥ upasarga upapade kapratyayo bhavati /~ 19 3, 2, 61 | kvip pratyayo bhavati /~upasarga-grahaṇam jñāpanārtham, anyatra 20 3, 2, 61 | jñāpanārtham, anyatra sub-grahaṇe upasarga-grahaṇaṃ na bhavati iti, 21 3, 3, 28 | chedane /~yathāsaṅkhyam upasarga-sambandhaḥ /~nirabhipūrvayoḥ 22 4, 4, 62 | śabdo 'tra paṭhyate, sa upasarga-pūrvo 'tra gr̥hyate āsthā 23 5, 1, 101| nisarga /~asarga /~visarga /~upasarga /~upavāsa /~pravāsa /~saṅghāta /~ 24 6, 2, 51 | agnicin na abhicaritavai /~upasargā ādyudāttā abhivarjam ity 25 8, 2, 55 | prollādhitaḥ /~lāgherudo 'nyaḥ upasarga pratiṣidhyate /~utphullasamphullayor 26 8, 3, 87 | upasarga-prādurbhyām astir y-ac-paraḥ || 27 8, 3, 87 | astigrahaṇe sakāram eva prati upasarga āśrīyate, prāduḥśabdasya