Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tatani 3
tatano 1
tatara 1
tatas 27
tatasthali 1
tatavan 1
tatha 190
Frequency    [«  »]
27 srr
27 sup
27 svaritah
27 tatas
27 upasarga
27 vaktavya
27 vina
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tatas

   Ps, chap., par.
1 1, 2, 55 | pramāṇaṃ yogasya vācakaḥ syāt tatas tadabhāve 'darśanam aprayogaḥ 2 1, 3, 68 | prayojakaḥ kartā lakāra-vācyaḥ, tataś ced bhayaṃ bhavati /~bhaya- 3 2, 3, 20 | aṅgino vikāro lakṣyate, tatas tr̥tīyā vibhaktir bhavati /~ 4 2, 3, 21 | lakṣaṇam itthambhūtalakṣaṇam /~tatas tr̥tīyā vibhaktir bhavati /~ 5 3, 2, 149| dhatuḥ halādir akarmakaḥ, tataś ca yuc pratyayo bhavati /~ 6 3, 2, 177| atha tu prāyikam etat /~tatas tasya+eva ayaṃ prapñcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 2, 21 | ced bhavati /~iti-karaṇaḥ tataś ced vivakṣā bhavati /~sañjñāyām 8 4, 2, 21 | tatra+ucyate itikaraṇas tataś ced vivakṣā iti tadupapannaṃ 9 4, 2, 55 | te bhavanti, iti-karaṇas tataś ced vivakṣā /~ [#377]~ paṅktir 10 4, 2, 57 | bhavati /~itikaraṇas tataś ced vivakṣā /~daṇḍaḥ praharaṇam 11 4, 2, 67 | pratyayāntanāmā, iti-karaṇas tataś ced vivakṣā /~udumbarā asmin 12 4, 3, 88 | pratiṣedho 'pi na vaktavyaḥ, tataś cha-pratyayasya adarśanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 4, 4, 63 | taddhitārtha iti samāsaḥ /~tataś ca ṭhak pratyayaḥ /~adhyayane 14 4, 4, 125| prakr̥tinirhr̥āsaḥ /~itikaraṇas tataś ced vivakṣā /~tadvān ity 15 5, 1, 16 | tad bhavati /~iti-karaṇaḥ tataś ced vivakṣā /~prākāra āsāmiṣṭakānāṃ 16 5, 2, 45 | tad bhavati /~itikaraṇas tataś ced vivakṣā /~ekādaśa adhikā 17 5, 2, 94 | ity arthaḥ /~itikaraṇas tataś ced vivakṣā /~gāvo 'sya 18 5, 2, 109| tu iniṭhanau prapyete /~tataś cātūrūpyaṃ bhavati, keśavaḥ, 19 6, 1, 13 | gotre (*4,1.78) iti ṣyaṅ, tataś ca api vihite ṣaṣṭhīsamāsaḥ, 20 6, 1, 89 | ūṭhi ca pūrvaṃ yad avarṇaṃ tataś ca paro yo 'c, tayoḥ pūrvaparyoḥ 21 6, 2, 81 | pātresamitādayaś ca yuktārohyādayas tatas te 'py ādyudāttā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 6, 4, 46 | ciṇvadbhāve sati vr̥ddhiḥ syāt, tataś ca yuk prasajyeta /~ato 23 7, 1, 11 | idamadasor eva kāt iti /~tataś ca+iha na syāt, sarvakaiḥ, 24 7, 1, 27 | ādeśavyapadeśapraklr̥ptyarthamāder eva syāt, tataś ca yo 'ci (*7,2.89) itetan 25 8, 2, 2 | iti ṣaṭsañjñā bhavati, tataś ca na ṣaṭsvasrādibhyaḥ (* 26 8, 2, 4 | āśrayāt siddhatvaṃ prāpnoti, tataś ca dadhyaśā ity atra api 27 8, 3, 79 | nivr̥ttam, iṇaḥ ity anuvartate, tataś ca yakārād eva inaḥ paro '


IntraText® (V89) Copyright 1996-2007 EuloTech SRL