Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svaritabadhanarthah 2
svaritadeso 1
svaritagrahanam 2
svaritah 27
svaritam 10
svaritanam 1
svaritañitah 2
Frequency    [«  »]
27 sarvasya
27 srr
27 sup
27 svaritah
27 tatas
27 upasarga
27 vaktavya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

svaritah

   Ps, chap., par.
1 1, 1, 9 | trayo 'kārā udātta-anudātta-svaritāḥ pratyekaṃ sānunāsikā niranunāsikāś 2 1, 2, 31 | samāhāraḥ svaritaḥ || PS_1,2.31 ||~ _____START 3 1, 2, 31 | samāhriyete yasminn aci tasya svaritaḥ ity eṣā saṃjñā vidhīyate /~ 4 1, 2, 32 | anudātta-svara-samāhāraḥ svaritaḥ ity uktam /~tatra na jñāyate 5 1, 2, 37 | nudāttaḥ /~udāttād anudātasya svaritaḥ iti svaritaḥ prasaktas tasya 6 1, 2, 37 | anudātasya svaritaḥ iti svaritaḥ prasaktas tasya anena-udāttaḥ 7 1, 2, 37 | tasya udāttād anudāttasya svaritaḥ (*8,4.66) iti svaritatve 8 1, 2, 38 | śeṣanighāte ca+udāttād anudāttasya svaritaḥ kr̥tas tasya-anudātto bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 1, 2, 39 | punaḥ udāttād anudātasya svaritaḥ (*8,4.66) iti svaritaṃ sampadyate /~ 10 1, 2, 40 | paro yasmāt sa udāttaparaḥ svaritaḥ paro yasmāt sa svaritaparaḥ /~ 11 1, 3, 11 | uttaratra+upatiṣṭhate /~pratijñā-svaritāḥ pāṇinīyāḥ /~pratyayaḥ (* 12 6, 2, 42 | dvitīyā dr̥tyā ity eṣa vihitaḥ svaritaḥ /~dāsyā bhāraḥ dāsībhāraḥ /~ 13 6, 2, 53 | 2.4) ity añcater akāraḥ svaritaḥ /~adhyaṅ, adhyañcau, adhyañcaḥ /~ 14 6, 3, 78 | sahaśabdasya antaryataḥ svaritaḥ syāt /~sanipātanasvaraḥ 15 8, 2, 4 | svaritayaṇaś ca parasya anudāttasya svaritaḥ ādeśo bhavati /~udāttayaṇaḥ - 16 8, 2, 4 | tasmāt parasya anudāttasya svaritaḥ ādeśo bhavati /~svaritayaṇaḥ - 17 8, 2, 4 | evam, udāttād anudāttasya svaritaḥ (*8,4.66) ity etasya api 18 8, 2, 4 | ca dadhyaśā ity atra api svaritaḥ syāt ? tasmād ayam eva yaṇsvaro 19 8, 2, 4 | iti /~agne ity ayam akāraḥ svaritaḥ paṭhyate /~tathā brāhmaṇe ' 20 8, 2, 4 | dadhyāśayati ity ākāraḥ svaritaḥ paṭhyate iti /~yathā tu 21 8, 2, 100| praśnākhyānayoḥ (*8,2.105) iti svaritaḥ pluto bhavati /~abhibhūjite - 22 8, 2, 103| START JKv_8,2.103:~ svaritaḥ pluto bhavati āmreḍite parataḥ 23 8, 2, 104| START JKv_8,2.104:~ svaritaḥ iti vartate /~kṣiyā ācarabhedaḥ, 24 8, 2, 104| tiṅantam ākāṅkṣaṇaṃ yat tasya svaritaḥ pluto bhavati /~ākāṅkṣati 25 8, 2, 105| sarveṣam eva padānām eṣa svaritaḥ plutaḥ /~antyasya anudāttaṃ 26 8, 4, 66 | udattād anudāttasya svaritaḥ || PS_8,4.66 ||~ _____START 27 8, 4, 67 | vātsyaḥ kva /~kvaśabdaḥ svaritaḥ, tasmin parataḥ anudāttaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL