Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sunvire 2 sunya 1 sunyam 2 sup 27 supa 26 supagandhi 1 supah 13 | Frequency [« »] 27 sarvanamasthane 27 sarvasya 27 srr 27 sup 27 svaritah 27 tatas 27 upasarga | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sup |
Ps, chap., par.
1 1, 1, 45| aṅga-kr̥t-taddhita-avyaya-sup-tiṅ-padā-adeśāḥ /~dhātv- 2 1, 1, 45| bhavati--akurutām /~akurutam /~sup-tiṅ-anataṃ padam (*1,4.14) 3 1, 1, 45| somasut, adhok, ity atra sup-tiṅoḥ luptayoḥ sup-tiṅ-antaṃ 4 1, 1, 45| atra sup-tiṅoḥ luptayoḥ sup-tiṅ-antaṃ padam (*1,4.14) 5 1, 1, 45| rūpasya /~aṇ /~ak /~ac /~hal /~sup /~tiṅ /~antyena iti kim ? 6 1, 2, 30| anudāttapradeśāḥ- anudāttau sup-pitau (*3,1.4) ity evam 7 1, 4, 14| sup-tiṅ-antaṃ padam || PS_1, 8 1, 4, 14| START JKv_1,4.14:~ sup tiṅ iti pratyāhāra-garahaṇam /~ 9 2, 1, 2 | rājan /~kaśmīrāṇāṃ rājan /~sup iti kim ? pīḍye pīdyamāna /~ 10 2, 1, 4 | START JKv_2,1.4:~ sup iti vartate /~sup iti saha 11 2, 1, 4 | 1.4:~ sup iti vartate /~sup iti saha iti supā iti ca 12 2, 1, 6 | START JKv_2,1.6:~ sup supā iti ca vartate /~vibhaktyādiśv 13 2, 1, 9 | sup praitnā mātrā-arthe || PS_ 14 2, 1, 9 | prati vidhotate vidyut /~sup iti vartamāne punaḥ sub- 15 2, 1, 24| START JKv_2,1.24:~ sup spā iti vartate /~tasya 16 2, 1, 30| START JKv_2,1.30:~ sup supā iti vartate /~tasya 17 2, 1, 36| START JKv_2,1.36:~ sup supā iti vartate /~tasya 18 2, 1, 37| START JKv_2,1.37:~ sup supā iti vartate /~tasya 19 2, 1, 49| START JKv_2,1.49:~sup supā iti vartate /~tasya 20 2, 2, 19| edhānāhārako vrajati /~nanu ca sup supā iti vartate, tatra 21 2, 2, 19| jñāpayati etayor yogayoḥ sup supeti na sambadhyate iti /~ 22 3, 1, 4 | anudāttau sup-pitau || PS_3,1.4 ||~ _____ 23 4, 1, 2 | sup || PS_4,1.2 ||~ _____START 24 4, 1, 2 | grahaṇa-arthaḥ /~pakāraḥ sup iti pratyāhāra-arthaḥ /~ 25 5, 2, 87| kaṭam /~bhuktapūrvī odanam /~sup supā iti samāsaṃ kr̥tvā 26 7, 3, 44| atra syād eva /~avidyamānaḥ sup yasmin so 'yam asup iti ? 27 8, 2, 2 | nalopaḥ sup-svara-sañjñā-tug-vidhiṣu