Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] srotriyasya 3 srotriyo 1 srotyah 1 srr 27 srrbhavo 2 srrdhu 2 srrgalagartiyam 1 | Frequency [« »] 27 sami 27 sarvanamasthane 27 sarvasya 27 srr 27 sup 27 svaritah 27 tatas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances srr |
Ps, chap., par.
1 1, 3, 29 | prāpaṇayoḥ iti bhvādau, r̥ sr̥ gatau iti juhoty-ādau /~ 2 3, 1, 56 | START JKv_3,1.56:~ sr̥ gatau, śāsu anuśiṣṭau r̥ 3 3, 1, 74 | śruvaḥ śr̥ ca || PS_3,1.74 ||~ _____ 4 3, 1, 74 | bhavati, tatsaṃniyogena śruvaḥ śr̥ ity ayam ādeśo bhavati /~ 5 3, 1, 74 | bhavati /~śr̥ṇoti, śr̥ṇutaḥ, śr̥̄ṇvanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 1, 149| pru-sr̥-lvaḥ samabhihāre vun || 7 3, 1, 149| START JKv_3,1.149:~ pru sr̥ lū ity etebhyaḥ dhātubhyaḥ 8 3, 2, 145| pre lapa-sr̥-dru-matha-vada-vasaḥ || 9 3, 2, 150| ju-caṅkramya-dandramya-sr̥-gr̥dhi-jvala-śuca-laṣa-pata- 10 3, 2, 154| bhū-vr̥ṣa-hana-kama-gama-śr̥̄bhya ukañ || PS_3,2.154 ||~ _____ 11 3, 2, 160| sr̥-ghasy-adaḥ kmarac || PS_ 12 3, 2, 160| START JKv_3,2.160:~ sr̥ ghasi ada ity etebhyo dhātubhyaḥ 13 3, 2, 173| śr̥̄-vandyor āruḥ || PS_3,2. 14 3, 2, 173| START JKv_3,2.173:~ śr̥̄ hiṃsāyām, vadi abhivādanastutyoḥ, 15 3, 3, 17 | sr̥ sthire || PS_3,3.17 ||~ _____ 16 3, 3, 21 | upādhyāyā, upādhyāyī /~śr̥̄ vāyuvarṇanivr̥teṣu /~śāro 17 6, 2, 2 | kiriśabdo 'pi kirateḥ kr̥̄gr̥̄śr̥̄pr̥̄kuṭi bhidicchidibhyaś 18 6, 2, 42 | vasuśadaḥ ādyudāttaḥ /~śr̥̄svr̥snihitrapyasivasi ity 19 7, 2, 13 | kr̥-sr̥-bhr̥-vr̥-stu-dru-sru-śruvo 20 7, 2, 13 | START JKv_7,2.13:~ kr̥ sr̥ bhr̥ vr̥ stu dru sru śru 21 7, 2, 13 | kr̥ - cakr̥va, cakr̥ma /~sr̥ - sasr̥va, sasr̥ma /~bhr̥ - 22 7, 3, 85 | aviciṇṇalṅitsu iti kim ? jr̥̄śr̥̄str̥rjāgr̥bhyaḥ kvin jāgr̥viḥ /~ 23 7, 4, 12 | śr̥̄-dr̥̄-prāṃ hrasvo vā || 24 7, 4, 12 | START JKv_7,4.12:~ śr̥̄ dr̥̄ pr̥̄ ity eteṣāṃ aṅgānāṃ 25 7, 4, 12 | parato vā hrasvo bhavati /~śr̥̄ - viśaśratuḥ, viśaśruḥ /~ 26 7, 4, 12 | eteṣām anekārthā dhātavaḥ iti śr̥̄dr̥̄prāmarthe vartamānānāṃ 27 8, 2, 61 | iti bhāṣāyām /~sūrtam iti sr̥ ity etasya utvaṃ nipātyate /~