Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarvasukla 1
sarvasvaro 1
sarvasvetah 5
sarvasya 27
sarvasyabhyasasya 1
sarvasyah 1
sarvasyai 1
Frequency    [«  »]
27 sambhavati
27 sami
27 sarvanamasthane
27 sarvasya
27 srr
27 sup
27 svaritah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sarvasya

   Ps, chap., par.
1 1, 1, 45 | samīpam //~aneka-al śit sarvasya (*1,1.55) /~aneka-al ya 2 1, 1, 45 | al ya ādeśaḥ śit ca, sa sarvasya ṣaṣṭhī-nirdiṣṭasya sthāne 3 1, 3, 2 | anunāsikaḥ iti kim ? sarvasya aco bhūt /~it-pradeśāḥ - 4 3, 1, 6 | uttarasūtre vāgrahaṇaṃ sarvasya śeṣo vijñāyate, tena kvacin 5 5, 2, 6 | darśanaḥ yathāmukhīnaḥ /~sarvasya mukhasya darśanaḥ sammukhīnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 3, 6 | sarvasya so 'nyatarasyāṃ di || PS_ 7 5, 3, 6 | START JKv_5,3.6:~ sarvasya sa ity ayam ādeśo bhavati 8 6, 1, 115| saṃhitāyām iha yad ucyate tasya sarvasya pratiṣedhaṃ varṇayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 6, 1, 191| sarvasya supi || PS_6,1.191 ||~ _____ 10 6, 4, 12 | bhavati na anyatra iti /~sarvasya+upadhālakṣaṇasya dīrghasya 11 6, 4, 130| eva bhavati, na tadantasya sarvasya /~dvipadaḥ paśya /~dvipadā /~ 12 6, 4, 154| vahiṣṭhaḥ /~dohīyasī dhenuḥ /~sarvasya tr̥śabdasya lopārthaṃ vacanam /~ 13 7, 2, 92 | maparyantasya iti kim ? sarvasya bhūt /~tathā ca sati 14 7, 2, 113| nānarthake 'lontyavidhiḥ iti sarvasya ayam idrūpasya lopaḥ /~atha 15 7, 4, 47 | ādiśyate, so 'nekāltvāt sarvasya bhaviṣyati /~apo bhi (*7, 16 7, 4, 58 | sanvadbhāvāt prāpnoti /~sarvasya abhyāsasya ayaṃ lopaḥ iṣyate, 17 7, 4, 58 | lo 'ntyavidhiḥ ity apare sarvasya kurvanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 1, 1 | sarvasya dve || PS_8,1.1 ||~ _____ 19 8, 1, 1 | START JKv_8,1.1:~ sarvasya iti ca dve iti ca+etad adhikr̥taṃ 20 8, 1, 1 | 8,1.16) ity ataḥ prāk, sarvasya dve bhavataḥ ity evaṃ tad 21 8, 1, 1 | nityavīpsayoḥ (*8,1.4) iti, tatra sarvasya sthāne dve bhavataḥ /~ke 22 8, 1, 1 | tasya dve āvr̥ttī bhavataḥ /~sarvasya iti kim ? vispaṣṭārtham /~ 23 8, 1, 1 | asiddhīyam advirvacane iti /~sarvasya ity etad eva kr̥taṃ sarvakāryapratipattyarthaṃ 24 8, 1, 18 | vidhīyate /~yuṣmadasmadādeśāś ca sarvasya subantasya padasya yathā 25 8, 1, 44 | kiṃśabdaḥ śrūyate, tathāpi sarvasya saṃśayaviṣayasya tena yogaḥ 26 8, 2, 99 | śravaṇābhimukhyaṃ ca tatra aviśeṣāt sarvasya grahaṇam /~pratiśravaṇe 27 8, 4, 31 | paribhugnaḥ /~ijupadhasya sarvasya halantatvād iha halgrahaṇamādiviśeṣaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL