Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarvanamasthanasañjñavidhane 1
sarvanamasthanavibhaktir 1
sarvanamasthanayoh 2
sarvanamasthane 27
sarvanamatvad 1
sarvanamatvat 1
sarvanamatve 1
Frequency    [«  »]
27 samasantah
27 sambhavati
27 sami
27 sarvanamasthane
27 sarvasya
27 srr
27 sup
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sarvanamasthane

   Ps, chap., par.
1 1, 4, 17 | svādiṣv a-sarvanamasthāne || PS_1,4.17 ||~ _____START 2 6, 1, 199| pathi-mathoḥ sarvanāmasthāne || PS_6,1.199 ||~ _____ 3 6, 1, 199| pratyayasvareṇa antodāttau, tayoḥ sarvanāmasthāne parataḥ ādir udātto bhavati /~ 4 6, 1, 199| manthānau, manthānaḥ /~sarvanāmasthāne iti kim ? pathaḥ paśya /~ 5 6, 4, 8 | sarvanāmasthāne ca asambuddhau || PS_6,4. 6 6, 4, 8 | START JKv_6,4.8:~ sarvanāmasthāne ca parato 'sambuddhau nopadhāyāḥ 7 6, 4, 8 | tiṣṭhanti /~sāmāni paśya /~sarvanāmasthāne iti kim ? rājani /~sāmani /~ 8 6, 4, 9 | nopadhāyāḥ nigamaviṣaye sarvanāmasthāne parataḥ asambuddhau dīrgho 9 6, 4, 10 | upadhāyāḥ dīrgho bhavati sarvanāmasthāne parataḥ asambuddhau /~śreyān, 10 6, 4, 11 | upadhāyā dīrgho bhavati sarvanāmasthāne parato 'sambuddhau /~ap - 11 6, 4, 12 | kriyate /~inhanpūṣāryamṇām sarvanāmasthāne eva dīrgho bhavati, na anyatra 12 6, 4, 12 | niyamaḥ /~ [#734]~ śau eva sarvanāmasthāne dīrgho bhavati na anyatra 13 7, 1, 70 | ugidacāṃ sarvanāmasthāne 'dhātoḥ || PS_7,1.70 ||~ _____ 14 7, 1, 70 | dhātuvarjitānām añcateśca sarvanāmasthāne parato numāgamo bhavati /~ 15 7, 1, 70 | dr̥ṣad, dr̥ṣadau, dr̥ṣadaḥ /~sarvanāmasthāne iti kim ? bhavataḥ paśya /~ 16 7, 1, 71 | JKv_7,1.71:~ yujer asamāse sarvanāmasthāne parato numāgamo bhavati /~ 17 7, 1, 72 | napuṃsakasya jhalantasya ca sarvanāmasthāne parato numāgamo bhavati /~ 18 7, 1, 86 | ito 't sarvanāmasthāne || PS_7,1.86 ||~ _____START 19 7, 1, 86 | sthāne akārādeśo bhavati sarvanāmasthāne parataḥ /~panthāḥ, pathānau, 20 7, 1, 87 | nthaḥ ity ayam ādeśo bhavati sarvanāmasthāne parataḥ /~panthāḥ, panthānau, 21 7, 1, 88 | r̥bhukṣā /~r̥bhukṣe /~sarvanāmasthāne ity anuvartamānam api virodhād 22 7, 1, 89 | 7,1.89:~puṃsa ity etasya sarvanāmasthāne parato 'suṅ ity ayam ādeśo 23 7, 1, 95 | tunpratyayāntaḥ sañjñāśabdaḥ sarvanāmasthāne 'sambuddhau parataḥ tr̥jvad 24 7, 1, 95 | kroṣṭāram, kroṣṭarau /~sarvanāmasthāne ity eva, kroṣṭūn /~asambuddhau 25 7, 1, 98 | catur anaḍuḥ iy etayoḥ sarvanāmasthāne parataḥ ām āgamo bhavati, 26 7, 3, 110| r̥kārāntasya aṅgasya ṅau parataḥ sarvanāmasthāne ca guṇo bhavati /~ṅau - 27 7, 3, 110| pitari /~bhrātari /~kartari /~sarvanāmasthāne - kartārau /~kartāraḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL