Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samhrrtabusam 1 samhrrtayavam 1 samhvayate 1 sami 27 samibhuktam 2 samici 1 samiddrrsadam 1 | Frequency [« »] 27 ñiti 27 samasantah 27 sambhavati 27 sami 27 sarvanamasthane 27 sarvasya 27 srr | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sami |
Ps, chap., par.
1 1, 1, 37 | nañ, hetau, addhā, iddhā, sāmi, ete 'pi hyasprabhr̥tayo ' 2 2, 1, 27 | sāmi || PS_2,1.27 ||~ _____START 3 2, 1, 27 | START JKv_2,1.27:~ sāmi ity etad avyayam ardhaśabda- 4 3, 2, 7 | sami khyaḥ || PS_3,2.7 ||~ _____ 5 3, 2, 14 | śami dhātoḥ sañjñāyām || PS_3, 6 3, 2, 14 | dhātoḥ iti vartata eva ? śami-sañjñāyām iti siddhe dhātu- 7 3, 2, 49 | cārvādghātaḥ /~karmaṇi sami ca /~karmaṇy-upapade sampūrvāt 8 3, 2, 77 | bādhakabādhana-arthaṃ punar vacanam /~śami dhātoḥ sañjñāyām (*3,2.14) 9 3, 2, 141| ṇakāro vr̥ddhy-arthaḥ /~śamī /~tamī /~damī /~śramī /~ 10 3, 3, 23 | sami yu-dru-duvaḥ || PS_3,3.23 ||~ _____ 11 3, 3, 23 | START JKv_3,3.23:~ sami upapade yu dru du ity etebhyaḥ 12 3, 3, 23 | saṃdrāvaḥ /~saṃdāvaḥ /~sami iti kim ? prayavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 3, 31 | yajñe sami stuvaḥ || PS_3,3.31 ||~ _____ 14 3, 3, 36 | sami muṣṭau || PS_3,3.36 ||~ _____ 15 3, 3, 36 | 3.36:~ grahaḥ ity eva /~sami upapade graher dhātoḥ ghañ 16 4, 1, 41 | harītakī /~kośātakī /~śamī /~karīrī /~pr̥thivī /~kroṣṭrī /~ 17 4, 2, 86 | ramya /~r̥kṣa /~karkandhu /~śamī /~kirīra /~hima /~kiśarā /~ 18 4, 3, 142| START JKv_4,3.142:~ śamī-śabdāṭ ṭlañ pratyayo bhavati 19 5, 2, 24 | karṇajāham /~pīlu /~karkandhu /~śamī /~karīra /~kuvala /~badara /~ 20 5, 3, 88 | kuṭī-śamī-śuṇḍābhyo raḥ || PS_5,3. 21 5, 3, 88 | sāmānyena vidhānam /~kuṭī-śamī-śuṇḍābhyo hrasvārthe dyotye 22 6, 2, 87 | maghī /~makarī /~karkandhū /~śamī /~karīra /~kaṭuka /~kurala /~ 23 6, 3, 93 | samaḥ sami || PS_6,3.93 ||~ _____START 24 6, 3, 93 | 6,3.93:~ sam ity etasya sami ity ayam ādeśo bhavati añcatau 25 7, 3, 34 | upadeśagrahaṇam kim ? śamī, damī, tamī ity atra yathā 26 8, 3, 96 | vi-ku-śami-paribhyaḥ sthalam || PS_ 27 8, 3, 96 | START JKv_8,3.96:~ vi ku śami pari ity etebhyaḥ uttarasya