Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sambhavanti 2
sambhavat 6
sambhavatah 1
sambhavati 27
sambhavaty 4
sambhavatyadisv 3
sambhavayami 4
Frequency    [«  »]
27 nipatanad
27 ñiti
27 samasantah
27 sambhavati
27 sami
27 sarvanamasthane
27 sarvasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sambhavati

   Ps, chap., par.
1 1, 1, 6 | raṇitā śvaḥ /~vr̥ddhir iṭo na saṃbhavati iti laghu-upadha-guṇasya- 2 1, 1, 45 | yatra anekam āntaryaṃ sambhavati tatra sthānata eva āntaryaṃ 3 1, 3, 54 | apy atra tad-artha-yogaḥ sambhavati, tr̥tīyā tu na śrūyate, 4 1, 4, 21 | paṭhanti /~yatra ca saṅkhyā sambhavati tatra ayam upadeśaḥ /~avyayebhyas 5 2, 1, 51 | samāhāre dik-śabdo na sambhavati /~saṅkhyā taddhita-arthe - 6 3, 2, 13 | śabda-karmakatvāt karma na sambhavati iti supi ity etad iha abhisambadhyate /~ 7 3, 4, 111| eva akārāntād anantaro ṅit sambhavati na anyaḥ, tat kiṃ laṅ-grahaṇena ? 8 4, 1, 6 | JKv_4,1.6:~ ug iti yatra sambhavati yathākathaṃcit tadugic-chābda- 9 4, 3, 3 | paratā yuṣmad-asmador na sambhavati ? vacanāt pratyayalakṣaṇam 10 4, 3, 41 | jātabhavābhyāṃ gatatvāt /~srughne sambhavati sraughanaḥ /~māthuraḥ /~ 11 5, 1, 37 | hy ekena mudgena krayaḥ sambhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 1, 52 | vikledanaṃ pākaḥ /~prasthaṃ sambhavati avaharati pacati prāsthikaḥ /~ 13 5, 1, 53 | so 'pi bhavati /~āḍhakaṃ saṃbhavati avaharati pacati āḍhakīnā, 14 5, 1, 55 | saṃpadyate /~dve kulije saṃbhavati avaharati pacati dvikulijiki, 15 5, 1, 98 | tr̥tīyārthamātraṃ ca atra saṃbhavati, na tu tr̥tīyā samarthavibhaktiḥ /~ 16 5, 2, 86 | ca kriyām antareṇa kartā sambhavati iti yāṃ kāñcit kriyāmadhyāhr̥tya 17 5, 2, 98 | na ca ayam artho matupi sambhavati iti nityaṃ lajeva bhavati /~ 18 5, 3, 28 | dakṣiṇā-śabdaḥ kāle na sambhavati iti digdeśavr̥ttiḥ parigr̥hyate /~ 19 5, 4, 17 | abhyavr̥ttiḥ kriyāyā eva sambhavati, na dravyaguṇayoḥ ? uttarārthaṃ 20 5, 4, 19 | abhyāvr̥ttis tv iha na sambhavati /~sakr̥d bhuṅkte /~sakr̥dadhīte /~ 21 5, 4, 59 | gunaśabdo 'nte samīpe yatra sambhavati saṅkhyā guṇāntā ity ucyate /~ 22 5, 4, 88 | ahaḥśabdāt paro 'haḥśabdaḥ sambhavati /~saṅkhyāyāstāvat - dvyor 23 5, 4, 91 | akāreṇa savarṇadīrghatvaṃ sambhavati tasya+idaṃ grahaṇam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 6, 1, 145| asevite goṣpadaśabdo na sambhavati ity agoṣpadaśabdārthaṃ nipātanam /~ 25 7, 1, 2 | pratividhātavyam, nitkāryaṃ hi sambhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 26 7, 3, 95 | halādisārvadhātukam anantaraṃ sambhavati /~āpiśalāḥ turustuśamyamaḥ 27 8, 3, 13 | tasya hi līḍhādiḥ viṣayaḥ sambhavati /~tatra hi śrutikr̥tamānantaryam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL