Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samasangayah 1
samasankhyanam 1
samasanta 2
samasantah 27
samasantapavado 1
samasantaram 2
samasantas 2
Frequency    [«  »]
27 neh
27 nipatanad
27 ñiti
27 samasantah
27 sambhavati
27 sami
27 sarvanamasthane
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samasantah

   Ps, chap., par.
1 2, 1, 23 | bhavati /~dvigos tatpuruśatve samāsāntāḥ prayojanam /~pañcarājam /~ 2 2, 2, 27 | karmavyatīhāre (*5,4.127) iti ic samāsāntaḥ, sa ca avyayam /~anyeṣām 3 4, 1, 8 | 4,1.8:~ pādaḥ iti kr̥ta-samāsāntaḥ pāda-śabdo nirdiśyate /~ 4 5, 4, 68 | samāsāntāḥ || PS_5,4.68 ||~ _____START 5 5, 4, 98 | tatpuruṣāṭ ṭac pratyayo bhavati samāsāntaḥ /~uttarasaktham /~mr̥gasaktham /~ 6 5, 4, 99 | dvigoḥ ṭac pratyayo bhavati samāsāntaḥ /~dve nāvau samāhr̥te dvināvam /~ 7 5, 4, 108| avyayībhāvāt ṭac pratyayo bhavati samāsāntaḥ /~uparājam /~pratirājam /~ 8 5, 4, 109| anyatarasyāṃ ṭac pratyayo bhavati samāsāntaḥ /~pūrveṇa nitye prāpte vikalpyate /~ 9 5, 4, 113| bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ /~ayam artho 'bhipretaḥ /~ 10 5, 4, 114| bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ dāruṇi samāsārthe /~dvyaṅgulaṃ 11 5, 4, 115| bahuvrīheḥ ṣapratyayaḥ bhavati samāsāntaḥ /~dvimūrdhaḥ /~trimūrdhaḥ /~ 12 5, 4, 116| bhuvrīheḥ ap pratyayo bhavati samāsāntaḥ /~kalyāṇī pañcamī āsāṃ rātrīṇāṃ 13 5, 4, 121| anyatarasyām ac pratyayo bhavati samāsāntaḥ /~avidyamānā halir asya 14 5, 4, 122| nityam asic pratyayo bhavati samāsāntaḥ /~avidyamānā prajā asya 15 5, 4, 124| bahuvrīheḥ anic pratyayo bhavati samāsantaḥ /~kalyāṇo dharmo 'sya kalyāṇadharmā /~ 16 5, 4, 131| bahuvrīheḥ anaṅ ādeśo bhavati samāsāntaḥ /~kuṇḍam iva ūdhaḥ asyāḥ 17 5, 4, 132| bahuvrīheḥ anaṅādeśo bhavati samāsāntaḥ /~śārṅgaṃ dhanurasya śārṅgadhanvā /~ 18 5, 4, 140| pādaśabdāntasya lopo bhavati samāsāntaḥ /~dvau pādau asya dvipāt /~ 19 5, 4, 141| datr̥ ity ayam ādeśo bhavati samāsāntaḥ vayasi gamyamāne /~r̥kāra 20 5, 4, 142| datr̥ ity ayam ādeśo bhavati samāsāntaḥ bahuvrīhau samāse /~patradatamālabheta /~ 21 5, 4, 146| bahuvrīher lopo bhavati samāsāntaḥ avasthāyāṃ gamyamānāyām /~ 22 5, 4, 154| yāvatā vihito 'tra sāmānyena samāsāntaḥ r̥ṣpūḥ iti /~na+etad asti /~ 23 6, 1, 37 | r̥kpūrabdhūḥpathāmānakṣe (*5,4.74) iti samāsāntaḥ /~chandasi ti kim ? tyr̥caṃ 24 6, 2, 187| eva siddham /~anityaś ca samāsāntaḥ ity etad eva jñāpakam /~ 25 6, 2, 197| samāsānto bhavati iti /~yadā 'pi samāsāntaḥ kriyate tadā api bahuvrīheḥ 26 6, 3, 139| ca (*5,4.137) iti ikāraḥ samāsāntaḥ /~karīṣagandherapatyam kārīṣagandhyā /~ 27 6, 4, 169| avyayībhāve anaś ca (*5,4.108) iti samāsāntaḥ ṭacpratyayaḥ /~prādhvam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL