Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nipatam 4
nipatana 3
nipatanac 2
nipatanad 27
nipatanadivarthe 1
nipatanaih 1
nipatanal 2
Frequency    [«  »]
27 lrrn
27 lyapi
27 neh
27 nipatanad
27 ñiti
27 samasantah
27 sambhavati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nipatanad

   Ps, chap., par.
1 2, 2, 31 | vanasya agre agrevaṇam /~nipātanād aluk /~rājadantaḥ /~agrevanam /~ 2 2, 3, 56 | vr̥ṣalasya krāthayati /~nipātanād vr̥ddhiḥ /~ayaṃ hi ghaṭādau 3 2, 4, 14 | śauklakr̥ṣṇau /~idhmābarhiṣī /~nipātanād dīrghaḥ /~dīkṣātapasī /~ 4 3, 2, 21 | bhāskaraḥ /~sakārasya nipātanād visarjanīya-jihvāmūlīyau 5 3, 2, 142| grahaṇam /~rañja rāge ity asya nipātanād anunāsika-lopaḥ /~saṃparkī /~ 6 4, 2, 36 | pratyayārtho 'nubandhaḥ iti sarvaṃ nipātanād vijñeyam /~pitr̥mātr̥bhyāṃ 7 5, 3, 55 | atiśayanam atiśāyanaṃ prakarṣaḥ /~nipātanād dīrghatvam /~prakr̥tyarthaviśeṣaṇaṃ 8 5, 3, 57 | vibhaktavyo vibhajyaḥ /~nipātanād yat bhavati /~dvyarthe vibhajye 9 5, 4, 77 | nipātyante /~samāse vyavasthā api nipātanād eva pratipattavyā /~ādyāstrayo 10 5, 4, 77 | daptamyarthavr̥ttayor avyayayoḥ samāso 'pi nipātanād eva /~rātrau ca divā ca 11 5, 4, 77 | ṭilopābhāvaḥ samprasāraṇaṃ ca nipātanād eva /~tataḥ saptamīsamāsaḥ - 12 5, 4, 120| anyad api ca ṭilopādikaṃ nipātanād eva siddham /~śobhanaṃ prātar 13 5, 4, 128| ubhābāhu, ubhayābāhu iti nipātanād icpratyayalopaḥ /~pratyayalakṣaṇena 14 6, 1, 16 | āsannakāle (*3,2.117) iti nipātanād asaṃprasāraṇam /~bhrasja - 15 6, 1, 160| yugaḥ /~yujer ghañantasya nipātanād aguṇatvaṃ viśiṣṭaviṣaye 16 6, 1, 203| gayaḥ ity atra gāyater nipātanād etvam /~nayaḥ /~tayaḥ /~ 17 6, 1, 203| karamaṇi /~ajantāv etau nipātanād bhāvakarmaṇoḥ bhavataḥ /~ 18 6, 2, 2 | ca kevalasya (*7,3.5) iti nipātanād hakārasya dhakāro madhyodāttatvaṃ 19 6, 4, 2 | tr̥tīyaḥ /~tr̥tīyā iti nipātanād atra dīrghābhāvaḥ /~aṅgagrahaṇam 20 6, 4, 24 | rāgī /~tyajarajabhaja iti nipātanād siddham /~rajakarajanarajaḥsūpasaṅkhyānaṃ 21 6, 4, 34 | tiṅākāṅkṣam (*8,2.104) iti nipātanād siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22 7, 2, 13 | vr̥ño hi thali vavartha iti nipātanād vyavasthā /~studrusruśruvāṃ 23 7, 2, 18 | anyat /~itvam apy ekārasya nipātanād eva viribdham iti svaraś 24 7, 3, 34 | udyame, yama uparame iti nipātanād anugantavyau /~upadeśagrahaṇam 25 7, 3, 53 | svayam eva /~pacādyac /~nipātanād vr̥ddhiḥ /~tatpuruṣe ir̥ti 26 7, 3, 53 | 846]~ teṣām upratyayaḥ nipātanād eva /~takram vakram iti 27 8, 2, 30 | bhavati, yujikruñcāṃ ca iti nipātanād /~nakāropadho dhāturayaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL