Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nediyassu 1
nedudupadhah 1
nedvasi 1
neh 27
neha 1
nehasam 1
nej 1
Frequency    [«  »]
27 laksanam
27 lrrn
27 lyapi
27 neh
27 nipatanad
27 ñiti
27 samasantah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

neh

   Ps, chap., par.
1 1, 3, 17 | ātmanepadaṃ vidhīyate /~neḥ parasmād viśa ātmanepadaṃ 2 1, 3, 17 | niviśate /~niviśante /~neḥ iti kim ? praviśati /~ya- 3 1, 3, 67 | darśayate rājā svayam eva /~ṇeḥ iti kim ? ārohanti hastinaṃ 4 1, 3, 68 | START JKv_1,3.68:~ ṇeḥ iti vartate /~akartr-abhiprāya- 5 1, 3, 69 | START JKv_1,3.69:~ ṇeḥ iti vartate /~akartr-abhiprāya- 6 1, 3, 70 | START JKv_1,3.70:~ ṇeḥ iti vartate /~akartr-abhiprāya- 7 1, 3, 71 | START JKv_1,3.71:~ ṇeḥ iti vartate /~akartr-abhiprāya- 8 1, 3, 72 | START JKv_1,3.72:~ ṇeḥ iti nivr̥ttam /~śeṣāt kartari 9 1, 3, 86 | jana-iṅ-pru-dru-srubhyo ṇeḥ || PS_1,3.86 ||~ _____START 10 1, 3, 87 | START JKv_1,3.87:~ ṇeḥ iti vartate /~kartr-abhiprāya- 11 1, 3, 88 | START JKv_1,3.88:~ ṇeḥ iti vartate /~kartr-abhiprāya- 12 3, 3, 107| na cuarādikasya, tasya ṇeḥ ity eva siddhatvāt /~iṣeranicchārthasya 13 5, 2, 33 | START JKv_5,2.33:~ neḥ ity eva, nate nāsikāyāḥ 14 6, 2, 192| START JKv_6,2.192:~ neḥ paramuttarapadam antodāttaṃ 15 6, 3, 9 | akṣaśauṇḍaḥ /~hr̥ddyubhāṃ ṅeḥ /~hr̥d div ity etebhyām 16 6, 4, 55 | itnu iṣṇu ity eteṣu parataḥ ṇeḥ ayādeśo bhavati /~kārayañcakāra /~ 17 6, 4, 56 | laghupūrvād varṇād uttarasya ṇeḥ ayādeśo bhavati /~praṇamayya, 18 7, 1, 13 | START JKv_7,1.13:~ ṅeḥ iti caturthyekavacanasya 19 7, 1, 14 | akārāntāt sarvanāmnaḥ uttarasya ṅeḥ smai ity ayam ādeśo bhavati /~ 20 7, 2, 27 | START JKv_7,2.27:~ ṇeḥ ity anuvartate /~dam śam 21 7, 3, 116| ity etasmāc ca+uttarasya ṅeḥ ām ādeśo bhavati /~kumāryām /~ 22 7, 3, 117| nadīsañjñakābhyām uttarasya ṅeḥ ām ādeśo bhavati /~kr̥tyām /~ 23 7, 3, 118| 118:~ idudbhyām uttarasya ṅeḥ aukārādeśo bhavati /~yan 24 7, 3, 119| ghisañjñakād uttarasya ṅeḥ aukārādeśo bhavati, tasya 25 7, 4, 55 | jñapeḥ dvāvacau, tatra ṇeḥ pūrvavipratiṣedhena lopaḥ, 26 8, 4, 18 | START JKv_8,4.18:~ neḥ iti vartate, upasargāt iti 27 8, 4, 18 | upasargasthānnimittāt uttarasya neḥ nakārasya vibhāṣa ṇakāra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL