Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lyabapi 2
lyap 4
lyapa 1
lyapi 27
lyapyayadesa 1
lyu 1
lyud 5
Frequency    [«  »]
27 krrñah
27 laksanam
27 lrrn
27 lyapi
27 neh
27 nipatanad
27 ñiti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

lyapi

   Ps, chap., par.
1 1, 1, 45| bhavati /~āgatya iti lyapi (*6,4.38) ity anunāsika- 2 2, 4, 36| ado jagdhiḥ ādeśo bhavati lyapi parataḥ, takārādau ca kiti 3 6, 1, 41| lyapi ca || PS_6,1.41 ||~ _____ 4 6, 1, 41| veñaḥ ity anuvartate /~lyapi ca parto veñaḥ samprasāraṇaṃ 5 6, 1, 42| START JKv_6,1.42:~ lyapi ity eva /~jyā vayohānau 6 6, 1, 42| vayohānau ity asya dhātoḥ lyapi parataḥ samprasāraṇaṃ na 7 6, 1, 43| START JKv_6,1.43:~ lyapi ity eva /~vyeñ saṃvaraṇe 8 6, 1, 43| saṃvaraṇe ity etasya dhātoḥ lyapi parataḥ samprasāraṇaṃ na 9 6, 1, 44| START JKv_6,1.44:~ lyapi ca vyaś ca iti anuvartate /~ 10 6, 1, 44| uttarasya vyeñ ity etasya dhātoḥ lyapi parataḥ vibhāṣā samprasāraṇaṃ 11 6, 1, 50| mīnāti-minoti-dīṅāṃ lyapi ca || PS_6,1.50 ||~ _____ 12 6, 1, 50| kṣaye ity eteṣaṃ dhātūnāṃ lyapi viṣaye, cakārād ecaśca viṣaye 13 6, 1, 51| START JKv_6,1.51:~ lyapi iti vartate, ādeca upadeśe 14 6, 1, 51| smaryate /~līyater dhatoḥ lyapi ca ecaśca viṣaye upadeśe 15 6, 4, 38| lyapi || PS_6,4.38 ||~ _____START 16 6, 4, 38| START JKv_6,4.38:~ lyapi parataḥ anudāttopadeśavanatitanotyādīnām 17 6, 4, 46| ārdhadhātuke ity adhikāraḥ /~na lyapi (*6,4.69) iti prāg etasmād 18 6, 4, 56| lyapi laghupūrvāt || PS_6,4.56 ||~ _____ 19 6, 4, 56| START JKv_6,4.56:~ lyapi parato laghupūrvād varṇād 20 6, 4, 56| asamānāśrayatvāt, hrasvādayo hi ṇau, lyapi ṇerayādeśo bhavati /~laghupūrvāt 21 6, 4, 58| 4.58:~ yu plu ity etayor lyapi parataḥ chandasi viṣaye 22 6, 4, 59| kṣiyaś ca dīrgho bhavati lyapi parataḥ /~prakṣīya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 6, 4, 69| na lyapi || PS_6,4.69 ||~ _____START 24 6, 4, 69| START JKv_6,4.69:~ lyapi pratyaye parataḥ ghumāsthāgāpājahātisāṃ 25 6, 4, 70| mayater ikārādeśo bhavati lyapi parataḥ /~apamitya, apamāya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 26 6, 4, 89| ity ūtvasya asiddhatvād lyapi laghupūrvād iti ṇerayādeśaḥ 27 7, 2, 20| ca paridraḍhyya gata iti lyapi laghupūrvāt (*6,4.56) iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL