Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lrrkarah 2 lrrkarasya 1 lrrkaro 1 lrrn 27 lrrna 1 lrrt 15 lrrta 1 | Frequency [« »] 27 kam 27 krrñah 27 laksanam 27 lrrn 27 lyapi 27 neh 27 nipatanad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lrrn |
Ps, chap., par.
1 3, 3, 139| liṅ-nimitte lr̥ṅ kriyā-atipattau || PS_3, 2 3, 3, 139| nimitte bhaviṣyati kāle lr̥ṅ pratyayo bhavati kriyātipattau 3 3, 3, 140| JKv_3,3.140:~ liṅ-nimitte lr̥ṅ kriya-atipattau iti sarvam 4 3, 3, 140| nimitte kriya-atipattau satyāṃ lr̥ṅ pratyayo bhavati /~uta-apyoḥ 5 3, 3, 141| 141:~ bhūte liṅ-nimitte lr̥ṅ kriya-atipattau iti sarvam 6 3, 3, 141| nimitte kriya-atipattau lr̥ṅ vā bhavati ity etad adhikr̥taṃ 7 3, 3, 142| nimittābhāvād iha kriya-atipattau lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 3, 143| vivakṣāyāṃ kriya-atipattau vā lr̥ṅ /~bhaviṣyad vivakṣāyāṃ sarvatra 9 3, 3, 144| bhūte kriyātipattau vā lr̥ṅ /~bhaviṣyati tu nityam /~ 10 3, 3, 145| vivakṣāyāṃ tu kriya-atipattau vā lr̥ṅ bhavati /~bhaviṣyati nityam /~ 11 3, 3, 146| nimittam iha na asti tena lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 3, 147| kriya-atipattau bhūte vā lr̥ṅ /~bhaviṣyati nityam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 3, 148| kriya-atipattau yathāyathaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 3, 3, 149| kriyātipattau yathāyathaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 3, 150| kriya-atipattau yathāyathaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 3, 3, 151| liṅ - nimitābhāvāt iha lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 3, 3, 152| nimitte kriya-atipattau nityaṃ lr̥ṅ /~bhaviṣyati tu sarvatra+ 18 3, 3, 154| bhūte bhaviṣyati ca nityaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 3, 3, 156| dhāvati /~kriyātipattau lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 3, 3, 159| icchati /~kriyātipattau lr̥ṅ bhavati /~yogavibhāga uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 3, 4, 77 | loṭ /~laṅ /~liṅ /~luṅ /~lr̥ṅ /~iti /~atha lakāramātrasya 22 6, 4, 71 | luṅ-laṅ-lr̥ṅ-kṣv aḍ-udāttaḥ || PS_6,4. 23 6, 4, 71 | START JKv_6,4.71:~ luṅ laṅ lr̥ṅ ity eteṣu parato 'ṅgasya 24 6, 4, 71 | laṅ - akarot /~aharat /~lr̥ṅ - akariṣyat /~ahariṣyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 6, 4, 72 | bhavati ajādīnāṃ luṅ-laṅ-lr̥ṅ-kṣu parataḥ, udāttaś ca 26 6, 4, 72 | aihata /~aubjat /~aumbhat /~lr̥ṅ - aikṣiṣyata /~aihiṣyata /~ 27 8, 1, 51 | gatyartha-loṭā lr̥ṇ na cet kārakaṃ sarvānyat ||