Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
laksanadayas 1
laksanadisu 1
laksanah 4
laksanam 27
laksanantarena 2
laksanapratipadokayoh 1
laksanapratipadoktaparibhasa 2
Frequency    [«  »]
27 ikah
27 kam
27 krrñah
27 laksanam
27 lrrn
27 lyapi
27 neh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

laksanam

   Ps, chap., par.
1 Ref | arthe samudāye sakr̥l-lakṣye lakṣaṇaṃ pravartate ity etasmin darśane 2 1, 1, 45 | pratyaya-lope pratyaya-lakṣaṇam (*1,1.62) /~pratyaya-nimittaṃ 3 1, 1, 45 | pratyaya-lope kr̥te pratyaya-lakṣaṇaṃ pratyaya-hetukaṃ karyaṃ 4 1, 1, 45 | bhavati (*6,4.37) /~pratyaya-lakṣaṇam iti kim ? rāyaḥ kulaṃ raikulam /~ 5 1, 1, 45 | pūrveṇa atiprasaktaṃ pratyaya-lakṣaṇam iti viśeṣe pratiṣedhaḥ ucyate /~ 6 1, 1, 45 | yad-aṅgaṃ, tasya pratyaya-lakṣaṇaṃ kāryaṃ na bhavati /~gargāḥ /~ 7 1, 2, 53 | prakr̥taṃ yuktavadbhāva-lakṣaṇaṃ nirdiśyate /~tad-aśiṣyaṃ 8 2, 1, 14 | START JKv_2,1.14:~ lakṣaṇaṃ cihnaṃ, tad-vācinā subantena 9 2, 2, 31 | upasarjanasya, anyasya api yathā lakṣaṇaṃ vihitasya pūrvanipātasya 10 2, 3, 21 | prāptaḥ itthambhūtaḥ /~tasya lakṣaṇam itthambhūtalakṣaṇam /~tatas 11 2, 3, 37 | yasya ca bhāvena bhāva-lakṣaṇam || PS_2,3.37 ||~ _____START 12 3, 2, 114| udanam abhuñjmahi /~vāso lakṣaṇaṃ, bhojanaṃ lakṣyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 2, 126| lakṣyate cihnyate tal lakṣaṇam /~janako hetuḥ /~dhātv-artha- 14 3, 3, 8 | upādhyāyāgamanamadhyayanapraiṣasya lakṣaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 4, 2, 93 | avārapārīṇaḥ /~ [#388]~ śeṣe iti lakṣaṇaṃ ca adhikāraś ca /~cakṣuṣā 16 4, 3, 127| saṅghaḥ /~baidā 'ṅkaḥ /~baidam lakṣaṇam /~baido ghoṣaḥ /~yañantāt 17 4, 3, 127| saṅghaḥ /~gārgo 'ṅkaḥ /~gārgaṃ lakṣaṇam /~gārgo ghoṣaḥ /~iñantāt 18 4, 3, 127| dākṣo 'ṅakaḥ /~dākṣaṃ lakṣaṇam /~dākṣo ghoṣaḥ /~aṅkalakṣaṇayoḥ 19 4, 3, 127| aṅkalakṣaṇayoḥ ko viśeṣaḥ ? lakṣaṇaṃ lakṣyabhūtasya+eva cihnabhūtaṃ 20 4, 3, 128| śākalako 'ṅkaḥ /~śākalaṃ lakṣaṇam, śākalakaṃ lakṣaṇam /~śākalo 21 4, 3, 128| śākalaṃ lakṣaṇam, śākalakaṃ lakṣaṇam /~śākalo ghoṣaḥ, śākalako 22 5, 3, 23 | jātīyaro 'pīdr̥śam eva lakṣaṇam /~sa tu svabhāvāt prakāravati 23 6, 1, 64 | tathā paṭhyante /~athavā lakṣaṇaṃ kriyate, ajdantyaparāḥ sādayaḥ 24 6, 1, 65 | tathā paṭhyante /~athavā lakṣaṇaṃ kriyate, sarve ṇādayo ṇopadeśāḥ, 25 6, 2, 112| cihnaṃ yat kriyate tad iha lakṣaṇaṃ gr̥hyate, tena sthūlakarṇaḥ 26 6, 3, 115| dātrākārādi kriyate tad iha lakṣaṇaṃ gr̥hyate /~lakṣaṇasya iti 27 8, 2, 1 | lakṣaṇena saha spardhate, paraṃ lakṣaṇaṃ tatprati tasya asiddhatvān


IntraText® (V89) Copyright 1996-2007 EuloTech SRL