Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] krrñ 13 krrña 1 krrñadinam 1 krrñah 27 krrñartham 1 krrñas 3 krrñbhyah 1 | Frequency [« »] 27 grame 27 ikah 27 kam 27 krrñah 27 laksanam 27 lrrn 27 lyapi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances krrñah |
Ps, chap., par.
1 1, 3, 32 | pratithatna-prakathana-upayogeṣu kr̥ñaḥ || PS_1,3.32 ||~ _____START 2 1, 3, 34 | START JKv_1,3.34:~ kr̥ñaḥ ity anuvartate /~vipūrvat 3 1, 3, 63 | niyama-artho bhaviṣyati /~kr̥ñaḥ iti kim ? īkṣāmāsa /~īkṣāmbabhūva /~ 4 1, 3, 71 | padaṃ suṣṭhu kārayati /~kr̥ñaḥ iti kim ? padaṃ mithyā vācayati /~ 5 1, 3, 79 | anu-parābhyāṃ kr̥ñaḥ || PS_1,3.79 ||~ _____START 6 2, 2, 21 | avyaye 'yathābhipretākhyāne kr̥ñaḥ ktvāṇamulau (*3,4..59) iti /~ 7 2, 3, 53 | kr̥ñaḥ pratiyatne || PS_2,3.53 ||~ _____ 8 3, 1, 79 | tanoti /~sanoti /~kṣaṇoti /~kr̥ñaḥ khalv api - karoti /~tanādi- 9 3, 2, 43 | megha-rti-bhayeṣu kr̥ñaḥ || PS_3,2.43 ||~ _____START 10 3, 2, 55 | priyeṣu cvy-artheṣv acvau kr̥ñaḥ karaṇe khyun 11 3, 2, 89 | karma-pāpa-mantra-puṇyeṣu kr̥ñaḥ || PS_3,2.89 ||~ _____START 12 3, 3, 100| kr̥ñaḥ śa ca || PS_3,3.100 ||~ _____ 13 3, 4, 25 | karmaṇy ākrośe kr̥ñaḥ khamuñ || PS_3,4.25 ||~ _____ 14 3, 4, 26 | samānakartr̥kayoḥ pūrvakāle kr̥ñaḥ iti ca anuvartate /~svādumi 15 3, 4, 27 | START JKv_3,4.27:~ kr̥ñaḥ ity eva /~anyathādiṣu upapadesu 16 3, 4, 28 | START JKv_3,4.28:~ kr̥ñaḥ siddhāprayoge iti vartate /~ 17 3, 4, 59 | avyaye 'yathābhipreta-ākhyāne kr̥ñaḥ ktvā-ṇamulau || PS_3,4.59 ||~ _____ 18 3, 4, 60 | 60:~ tiryak-śabde upapade kr̥ñaḥ ktvāṇamulau pratyayau bhavataḥ, 19 5, 4, 59 | START JKv_5,4.59:~ kr̥ñaḥ iti anuvartate, kr̥ṣau iti 20 5, 4, 60 | START JKv_5,4.60:~ kr̥ñaḥ ity eva /~kr̥ṣau iti nivr̥ttam /~ 21 5, 4, 61 | START JKv_5,4.61:~ kr̥ñaḥ ity eva /~sapatra-niṣpatra- 22 5, 4, 62 | START JKv_5,4.62:~ kr̥ñaḥ ity eva /~niṣkulaśabdāt 23 5, 4, 64 | START JKv_5,4.64:~ kr̥ñaḥ ity eva /~duḥkhaśabdāt prātipadikāt 24 5, 4, 65 | START JKv_5,4.65:~ kr̥ñaḥ ity eva /~śūlaśabdāt pākaviṣaye 25 5, 4, 66 | START JKv_5,4.66:~ kr̥ñaḥ ity eva /~satyaśabdāt aśapathe 26 5, 4, 67 | START JKv_5,4.67:~ kr̥ñaḥ ity eva /~madraśabdāt parivāpaṇe 27 6, 1, 12 | iti cakram /~ciklidam /~kr̥ñaḥ klideś ca ghañarthe kavidhānam