Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kalyanokha 1
kalyanyadinam 1
kalyanyadisu 1
kam 27
kama 9
kamabalayor 1
kamabale 1
Frequency    [«  »]
27 gramasya
27 grame
27 ikah
27 kam
27 krrñah
27 laksanam
27 lrrn
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kam

   Ps, chap., par.
1 1, 1, 37 | ayamantodāttaḥ /~antareṇa, jyok, kam, śam, sanā, sahasā, vinā, 2 1, 4, 57 | cana /~bata /~iha /~śam /~kam /~anukam /~nahikam /~hikam /~ 3 3, 1, 141| bādhakabādhana-artham /~upasarge kaṃ bādhitvā 'yam eva bhavati /~ 4 3, 2, 54 | śaktaḥ hastighnaḥ manuṣyaḥ /~kaṃ pāṭayati praviśata iti kapāṭaghnaścauraḥ /~ 5 3, 3, 6 | icchā, prārthanābhilāṣaḥ /~kaṃ bhavanto bhojayanti, kaṃ 6 3, 3, 6 | kaṃ bhavanto bhojayanti, kaṃ bhavanto bhojayitāraḥ /~ 7 3, 3, 110| prāpnoti, so 'pi bhavati /~kāṃ tvaṃ kārimakārṣīḥ, kāṃ kārikām 8 3, 3, 110| kāṃ tvaṃ kārimakārṣīḥ, kāṃ kārikām akārṣīḥ, kāṃ kriyāmakārṣīḥ, 9 3, 3, 110| kārimakārṣīḥ, kāṃ kārikām akārṣīḥ, kāṃ kriyāmakārṣīḥ, kāṃ kr̥tyāmakārṣīḥ, 10 3, 3, 110| akārṣīḥ, kāṃ kriyāmakārṣīḥ, kāṃ kr̥tyāmakārṣīḥ, kr̥timakārṣīḥ ? 11 3, 3, 110| sarvāṃ kr̥timakārṣam /~kāṃ gaṇimajīgaṇaḥ, kāṃ gaṇikāmajīgaṇaḥ, 12 3, 3, 110| kr̥timakārṣam /~kāṃ gaṇimajīgaṇaḥ, kāṃ gaṇikāmajīgaṇaḥ, kāṃ gaṇanāmajīgaṇaḥ ? 13 3, 3, 110| gaṇimajīgaṇaḥ, kāṃ gaṇikāmajīgaṇaḥ, kāṃ gaṇanāmajīgaṇaḥ ? sarvāṃ 14 3, 3, 110| gaṇikām, sarvāṃ gaṇanām /~evaṃ kāṃ yājim, kāṃ yājikām, kāṃ 15 3, 3, 110| gaṇanām /~evaṃ kāṃ yājim, kāṃ yājikām, kāṃ yācim, kāṃ 16 3, 3, 110| kāṃ yājim, kāṃ yājikām, kāṃ yācim, kāṃ yacikām, kāṃ 17 3, 3, 110| kāṃ yājikām, kāṃ yācim, kāṃ yacikām, kāṃ pācim, kāṃ 18 3, 3, 110| kāṃ yācim, kāṃ yacikām, kāṃ pācim, kāṃ pācikām kāṃ pacām, 19 3, 3, 110| kāṃ yacikām, kāṃ pācim, kāṃ pācikām kāṃ pacām, kāṃ paktim, 20 3, 3, 110| kāṃ pācim, kāṃ pācikām kāṃ pacām, kāṃ paktim, kāṃ pāṭhim, 21 3, 3, 110| kāṃ pācikām kāṃ pacām, kāṃ paktim, kāṃ pāṭhim, kāṃ 22 3, 3, 110| pācikām kāṃ pacām, kāṃ paktim, kāṃ pāṭhim, kāṃ pāṭhikām, kāṃ 23 3, 3, 110| kāṃ paktim, kāṃ pāṭhim, kāṃ pāṭhikām, kāṃ paṭhitim iti 24 3, 3, 110| kāṃ pāṭhim, kāṃ pāṭhikām, kāṃ paṭhitim iti draṣṭavyam /~ 25 5, 2, 138| kaṃ-śaṃbhyāṃ ba-bha-yus-ti-tu- 26 5, 2, 138| START JKv_5,2.138:~ kam śam iti makārāntau udkasukhayor 27 8, 1, 35 | hiyuktaṃ tiṅantaṃ sākāṅkṣaṃane kam api nānudāttaṃ bhavati,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL