Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ik 8
ika 5
ikadesa 2
ikah 27
ikak 5
ikam 2
ikan 4
Frequency    [«  »]
27 go
27 gramasya
27 grame
27 ikah
27 kam
27 krrñah
27 laksanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ikah

   Ps, chap., par.
1 1, 1, 3 | guṇau svasañjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau /~ 2 1, 1, 3 | svasañjñayā vidhīyete, tatra ikaḥ iti etad-upasthitaṃ draṣṭavyam /~ 3 1, 1, 3 | medyate /~abighayuḥ /~ikaḥ iti kim? ātsandhy-akṣara- 4 1, 1, 4 | sārvadhātuke bhūt /~ikaḥ ity eva - abhāji, rāgaḥ /~ 5 1, 1, 5 | 139) jiṣṇuḥ /~bhūṣṇuḥ /~ikaḥ itym eva - kāmayate, laigavāyanaḥ /~ 6 1, 2, 9 | tuṣṭūṣati /~cikīrṣati /~ikaḥ iti kim ? pipāsati /~tiṣṭhāsati /~ 7 1, 2, 9 | bādhyate /~jñīpsati /~ [#34]~ ikaḥ kittvaṃ guṇo bhūt dīrgha- 8 1, 2, 11 | khalvapi--abhitta, abuddha /~ikaḥ ity eva /~yakṣīṣṭa, ayaṣṭa /~ 9 5, 1, 131| vajñāyate /~laghuḥ pūrvo yasmād ikaḥ tadantān prātipadikād ity 10 6, 1, 77 | kartrartham /~lākr̥tiḥ /~ikaḥ plutapūrvasya savarnadīrghabādhanārthaṃ 11 6, 1, 127| bhavanti, hrasvaś ca tasya ikaḥ sthāne bhavati /~dadhi atra, 12 6, 1, 127| kiśori atra, kiśoryatra /~ikaḥ iti kim ? khaṭvendraḥ /~ 13 6, 3, 61 | brahmabandhuputraḥ, brahyabandhūputraḥ /~ikaḥ iti kim ? khaṭvāpādaḥ /~ 14 6, 3, 121| kapīvaham /~munīvaham /~ikaḥ iti kim ? piṇḍavaham /~apīloḥ 15 6, 3, 123| ikaḥ kāśe || PS_6,3.123 ||~ _____ 16 6, 3, 123| kāśaśabdaḥ, na tu ghañantaḥ /~ikaḥ iti kim ? prakāśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17 6, 3, 124| iti takārādir bhavati /~ikaḥ ity eva, prattam /~avattam /~ 18 6, 3, 134| ikaḥ suñi || PS_6,3.134 ||~ _____ 19 7, 1, 73 | trapuṇe /~jatune /~tumburuṇe /~ikaḥ iti kim ? kuṇḍe /~pīṭhe /~ 20 7, 1, 74 | api bhāṣitapuṃskam iti ? ikaḥ ity eva, kīlālapā brāhmaṇaḥ /~ 21 7, 3, 50 | ṭhasya+ikaḥ || PS_7,3.50 ||~ _____START 22 7, 3, 50 | pratyayaḥ, tasya pratyayaṭhasya ikaḥ ity ayam ādeśo bhavati /~ 23 8, 2, 76 | r-vor upadhāyā dīrgha ikaḥ || PS_8,2.76 ||~ _____START 24 8, 2, 76 | dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho bhavati /~gīḥ /~dhūḥ /~ 25 8, 2, 76 | abhyāsekārasya bhūt /~ikaḥ iti kim ? atra+eva pratyudāharaṇe 26 8, 2, 77 | rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati /~āstīrṇam /~ 27 8, 2, 77 | caturaḥ icchati caturyati /~ikaḥ ity eva, smaryate /~bhavyam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL