Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gramastubhyamaha 1
gramastva 2
gramastvam 5
gramasya 27
gramat 17
gramata 1
gramatah 1
Frequency    [«  »]
27 dasa
27 etayor
27 go
27 gramasya
27 grame
27 ikah
27 kam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gramasya

   Ps, chap., par.
1 1, 4, 9 | jaradaṣṭiryathāsaḥ /~chandasi iti kim ? grāmasya patye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 3, 30| vibhaktir bhavati /~dakṣiṇato grāmasya /~uttarato grāmasya /~purastād 3 2, 3, 30| dakṣiṇato grāmasya /~uttarato grāmasya /~purastād grāmasya /~upari 4 2, 3, 30| uttarato grāmasya /~purastād grāmasya /~upari grāmasya /~upariṣṭād 5 2, 3, 30| purastād grāmasya /~upari grāmasya /~upariṣṭād grāmasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 3, 30| upari grāmasya /~upariṣṭād grāmasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 2, 3, 31| ṣaṣṭhyāpīṣyate /~dakṣiṇena grāmasya /~uttareṇa grāmasya /~tadarthaṃ 8 2, 3, 31| dakṣiṇena grāmasya /~uttareṇa grāmasya /~tadarthaṃ yogavibhāgaḥ 9 2, 3, 34| anyatarasyāṃ pañcamī ca /~dūraṃ grāmasya, dūraṃ grāmāt /~viprakr̥ṣṭaṃ 10 2, 3, 34| dūraṃ grāmāt /~viprakr̥ṣṭaṃ grāmasya, viprakr̥ṣṭaṃ grāmāt /~antikaṃ 11 2, 3, 34| viprakr̥ṣṭaṃ grāmāt /~antikaṃ grāmasya, antikaṃ grāmāt /~abhyāśaṃ 12 2, 3, 34| antikaṃ grāmāt /~abhyāśaṃ grāmasya, abhyāśaṃ grāmāt /~anyatarasyām 13 2, 3, 35| pi samucchīyate /~dūraṃ grāmasya, dūrād grāmasya, dūreṇ grāmasya /~ 14 2, 3, 35| dūraṃ grāmasya, dūrād grāmasya, dūreṇ grāmasya /~antikaṃ 15 2, 3, 35| grāmasya, dūrād grāmasya, dūreṇ grāmasya /~antikaṃ grāmasya, antikād 16 2, 3, 35| dūreṇ grāmasya /~antikaṃ grāmasya, antikād grāmasya, antikena 17 2, 3, 35| antikaṃ grāmasya, antikād grāmasya, antikena grāmasya /~prātipadikārthe 18 2, 3, 35| antikād grāmasya, antikena grāmasya /~prātipadikārthe vidhānam /~ 19 2, 3, 36| arthebhyaḥ khalv api - dūre grāmasya /~antike grāmasya /~abhyāśe 20 2, 3, 36| dūre grāmasya /~antike grāmasya /~abhyāśe grāmasya /~dūranti - 21 2, 3, 36| antike grāmasya /~abhyāśe grāmasya /~dūranti - kārthebhyaścatasro 22 2, 3, 68| dvitīyāvat /~netā 'śvasya grāmasya caitraḥ /~anye pradhāne 23 4, 1, 33| yajñasaṃyoge iti kim ? grāmasya patiriyaṃ brāhmaṇī kathaṃ 24 4, 1, 34| kim ? patiriyaṃ brāhmaṇī grāmasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 4, 3, 7 | pavadau /~ime khalv asmākaṃ grāmasya janapadasya paurvārdhaḥ, 26 5, 4, 95| tatpuruṣāt ṭac pratyayo bhavati /~grāmasya takṣa grāmatakṣaḥ /~bahūnaṃ 27 6, 1, 13| kārīṣagandhyā patir asya grāmasya kārīṣagandhyāpatiḥ ayaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL