Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] etayate 1 etayati 1 etayoh 88 etayor 27 etayos 8 ete 123 etebhah 1 | Frequency [« »] 27 asañjñayam 27 ci 27 dasa 27 etayor 27 go 27 gramasya 27 grame | Jayaditya & Vamana Kasikavrtti IntraText - Concordances etayor |
Ps, chap., par.
1 1, 3, 69 | abhikāṅkṣāyām, vañcu gatau ity etayor ṇy-anatayoḥ pralambhane 2 2, 2, 19 | prasaṅgaḥ ? evaṃ tarhi jñāpayati etayor yogayoḥ sup supeti na sambadhyate 3 3, 3, 26 | JKv_3,3.26:~ ava ut ity etayor upapadayoḥ nayater dhātoḥ 4 4, 3, 143| mayaḍ vaā+etayor bhāṣāyām abhakṣya ācchādanayoḥ || 5 4, 4, 138| mayaṭ ca (*4,3.82), mayaḍ-vā+etayor bhāṣāyām abhakṣya ācchādanayoḥ (* 6 5, 1, 96 | prātipadikād dīyate, kāryam ity etayor arthayor bhavavat pratyayo 7 5, 1, 97 | vyuṣṭādibhyaḥ dīyate, kāryam ity etayor aṇ pratyayo bhavati /~vyuṣṭe 8 5, 1, 98 | bhavataḥ /~dīyate, kāryam ity etayor arthayoḥ pratyekam abhisambadhaḥ, 9 6, 1, 47 | sphura sphula calane ity etayor dhātvoḥ ecaḥ sthāne ghañi 10 6, 1, 81 | JKv_6,1.81:~ kṣi ji ity etayor dhātvoḥ yati ratyaye parataḥ 11 6, 2, 4 | samāse gādha lavaṇa ity etayor uttarapadayoḥ pūrvapadaṃ 12 6, 2, 15 | 6,2.15:~ sukha priya ity etayor uttarapadyor hitavācini 13 6, 2, 31 | 2.31:~ diṣṭi vitasti ity etayor uttarapadayoḥ dvigau samāse 14 6, 3, 67 | 6,3.67:~ arus dviṣat ity etayor ajanatānāṃ ca khidanta uttarapade 15 6, 3, 70 | uttarapade satya agada ity etayor mumāgamo bhavati /~satyaṃ 16 6, 3, 90 | JKv_6,3.90:~ idaṃ kim ity etayor īś kī ity etau yathāsaṅkhyam 17 6, 3, 96 | chandasi viṣaye māda stha ity etayor uttarapadayoḥ sahasya sadha 18 6, 3, 104| 3.104:~ pathin akṣa ity etayor uttarapadayoḥ koḥ kā ity 19 6, 3, 117| 6,3.117:~ vana giri ity etayor uttarapadayor yathāsaṅkhyaṃ 20 6, 4, 31 | parataḥ skanda syanda ity etayor nakāralopo na bhavati /~ 21 6, 4, 58 | JKv_6,4.58:~ yu plu ity etayor lyapi parataḥ chandasi viṣaye 22 6, 4, 85 | JKv_6,4.85:~ bhū sudhī ity etayor yaṇādeśo na bhavati /~pratibhuvau /~ 23 7, 1, 15 | JKv_7,1.15:~ ṅasi ṅi ity etayor akārāntāt sarvanāmnaḥ uttarayoḥ 24 7, 1, 60 | 7,1.60:~ masji naśi ity etayor aṅgayoḥ jhalādau pratyaye 25 7, 2, 22 | 22:~ kr̥cchra gahana ity etayor arthayoḥ kaṣer dhātoḥ niṣṭhāyām 26 7, 2, 44 | dhuvitā ity eva nityam etayor bhavati /~svarater etasmād 27 7, 3, 39 | START JKv_7,3.39:~ lī lā ity etayor aṅgayoḥ anyatarasyāṃ nuk