Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
darvih 2
darviya 1
das 5
dasa 27
dasabhagalah 1
dasabhih 2
dasabhumakam 1
Frequency    [«  »]
27 anupasarge
27 asañjñayam
27 ci
27 dasa
27 etayor
27 go
27 gramasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dasa

   Ps, chap., par.
1 1, 1, 24 | kārāntaḥ-pañca /~sapta /~nava /~dasa /~anta-grahaṇam aupadeśika- 2 1, 1, 45 | 1,2.50) - pañca-goṇiḥ /~daśa-goṇiḥ //~ [#22]~ ṅic ca (* 3 1, 2, 50 | sūcībhiḥ krītaḥ pañca-sūciḥ /~daśa-sūciḥ /~sa ca evaṃ viṣaya 4 2, 4, 15 | prāptaḥ pratiṣidhyate /~daśa dantoṣṭhāḥ /~daśa mārdaṅgikapāṇavikāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 2, 4, 15 | pratiṣidhyate /~daśa dantoṣṭhāḥ /~daśa mārdaṅgikapāṇavikāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 3, 1, 24 | sada-cara-japa-jabha-daha-daśa-gr̥̄bhyo bhāva-garhāyām || 7 3, 1, 24 | sada cara japa jabha daha daśa gr̥̄ ityetebhyo bhāva-garhāyāṃ 8 3, 2, 182| stu-tuda-si-sica-miha-pata-daśa-nahaḥ karaṇe || PS_3,2.182 ||~ _____ 9 3, 4, 73 | dāśa-goghnau sampradāne || PS_ 10 3, 4, 73 | START JKv_3,4.73:~ dāśa-goghnau śabdau saṃpradāne 11 3, 4, 77 | kiṃ ca+idaṃ lasya iti ? daśa lakārā anubandha-viśiṣṭā 12 4, 1, 10 | brāhmaṇyaḥ /~sapta /~nava /~daśa /~svasrādibhyaḥ - svasā /~ 13 4, 1, 99 | prāṇa /~nara /~sāyaka /~dāsa /~mitra /~dvīpa /~piṅgara /~ 14 4, 4, 31 | kusīda-daśa-ekādaśāt ṣṭhanṣṭhacau || 15 4, 4, 31 | dravyaṃ kusidam /~ekādaśārthā daśa daśaikādaśaśabdena+ucyante /~ 16 4, 4, 31 | daśaikādaśaśabdena+ucyante /~kusīda-daśa-ekādaśaśabdābhyāṃ yathāsaṅkhyaṃ 17 5, 1, 59 | śabhāvaḥ taś ca pratyayaḥ /~daśa daśataḥ parimāṇam asya saṅghasya 18 5, 4, 17 | bhūt /~pañca pākāḥ /~daśa pākāḥ /~ [#562]~ gaṇanagrahaṇaṃ 19 6, 3, 109| dantā asya ṣoḍan /~ṣaṭ ca daśa ca ṣoḍaśa /~dhāsu ṣaṣa 20 7, 1, 22 | pañca /~sapta /~nava /~daśa /~ṣaṭpradhānāt tadantād 21 7, 2, 10 | vyadhiḥ /~ime tu dhāntā daśa ye 'niṭo matāstataḥ paraṃ 22 7, 2, 10 | vinta ity api pratīhi dāntān daśa pañca cāniṭaḥ //~attā /~ 23 7, 4, 86 | japa-jabha-daha-daśa-bhañja-paśāṃ ca || PS_7, 24 7, 4, 86 | 7,4.86:~ japa jabha daha daśa bhañja paśa ity eteṣām abhyāsasya 25 7, 4, 86 | dandahyate /~dandahīti /~daśa - dandaśyate /~dandaśīti 26 7, 4, 86 | dandaśyate /~dandaśīti daśa iti daṃśiḥ ayaṃ nakāralopārtham 27 8, 2, 2 | sañjñāvidhau - pañca brāhmaṇyaḥ, daśa brāhmaṇyaḥ iti nalopasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL