Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asañjñasanayo 1
asañjñasanayoh 2
asañjñavisaye 1
asañjñayam 27
asanka 3
asankayam 3
asankayos 1
Frequency    [«  »]
27 akaradeso
27 antasya
27 anupasarge
27 asañjñayam
27 ci
27 dasa
27 etayor
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

asañjñayam

   Ps, chap., par.
1 1, 1, 23 | adhyardha-pūrva-dvigor lug-asañjñāyām (*5,1.28) iti luk /~ardha- 2 1, 1, 27 | apara-adharāṇi vyavasthāyām asañjñāyām (*1,1.34) /~svam añjñāti- 3 1, 1, 34 | apara-adharāṇi vyavasthāyām asañjñāyām || PS_1,1.34 ||~ _____START 4 1, 1, 34 | sañjñāni bhavanti vyavasthāyām asañjñāyām /~svābhidheya-apekṣāvadhiniyamo 5 1, 1, 34 | gāthakāḥ /~pravīṇāḥ ityarthaḥ /~asañjñāyām iti kim ? uttarāḥ kuravaḥ /~ 6 2, 1, 51 | śālāyāṃ bhavaḥ, dikpūrvapadād asañjñāyāṃ ñaḥ (*4,2.107), paurvaśālaḥ /~ 7 3, 1, 112| 3,1.112:~ bhr̥ño dhatoḥ asañjñāyāṃ viṣaye kyap prayayo bhavati /~ 8 3, 1, 112| bhartavyāḥ ity arthaḥ /~asañjñāyām iti kim ? bhāryo nāma kṣatriyaḥ /~ 9 3, 2, 101| sañjñāyām (*3,2.99) ity uktam, asañjñāyām api dr̥śyate /~abhijāḥ, 10 3, 2, 180| vi-pra-sambhyo ḍv-asañjñāyām || PS_3,2.180 ||~ _____ 11 3, 2, 180| svāmī /~sambhuḥ janitā /~asañjñāyām iti kim ? vibhūrnāma kaścit /~ 12 3, 3, 120| sajñā ? prāya-anuvr̥tteḥ asañjñāyām api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 4, 2, 107| dik-pūrvapadād asañjñāyāṃ ñaḥ || PS_4,2.107 ||~ _____ 14 4, 2, 107| START JKv_4,2.107:~ asañjñāyām iti prakr̥ti-viśeṣaṇam /~ 15 4, 2, 107| dākṣiṇaśālaḥ /~āparaśālaḥ /~asañjñāyām iti kim ? pūrvaiṣukāmaśamaḥ /~ 16 4, 3, 28 | autsargikasyāṇaḥ (*4,1.73) apavādaḥ /~asañjñāyāṃ tu yathāprāptaṃ ṭhañādayaḥ 17 4, 3, 149| asañjñāyāṃ tila-yavābhyām || PS_4,3. 18 4, 3, 149| tilamayam /~yavamayam /~asañjñāyām iti kim ? tailam /~yāvakaḥ /~ 19 4, 3, 156| adhyardhapūrvād dvigor lug asañjñāyām (*5,1.28) ity evam ādikam 20 5, 1, 24 | viṃśati-triṃśadbhyāṃ ḍvun asañjñāyām || PS_5,1.24 ||~ _____START 21 5, 1, 24 | triṃśadbhyāṃ ḍvun pratyayo bhavati asañjñāyāṃ viṣaye ārhīyeṣv artheṣu /~ 22 5, 1, 24 | 6,4.142) iti tilopaḥ /~asañjñāyām iti kim ? viṃśatikaḥ /~triṃśatkaḥ /~ 23 5, 1, 24 | pratyayo bhavati, tato ḍvun asañjñāyāṃ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 5, 1, 28 | adhyardhapūrva-dvigor lug asañjñāyām || PS_5,1.28 ||~ _____START 25 5, 1, 28 | parasya ārhīyasya lug bhavati asañjñāyāṃ iti kim ? pāñcalohitikam /~ 26 6, 2, 135| sañjñāyām (*6,2.129) ity uktam, asañjñāyām api bhavati /~nadīkūlam /~ 27 8, 4, 5 | vananakārasya sañjñāyām asañjñāyām api ṇakārādeśo bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL