Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antasvaritah 1
antasvaritam 1
antasvaritatvam 2
antasya 27
antat 22
antatvad 1
antatve 1
Frequency    [«  »]
27 aco
27 adau
27 akaradeso
27 antasya
27 anupasarge
27 asañjñayam
27 ci
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

antasya

   Ps, chap., par.
1 Ref | eka-aco baśo bhaṣ jhaṣ-antasya s-dhvoḥ (*8,2.37) iti bhakāra- 2 Ref | eka-aco vaśo bhaṣ jhaṣ-antasya s-dhv-oḥ (*8,2.37) iti bakāreṇa //~ 3 1, 1, 33 | śabdasya tayap-pratyaya-antasya gane pāṭhān nityā sarvanāma- 4 1, 1, 45 | bhūt //~yena vidhis tad-antasya (*1,1.72) /~yena viśeṣaṇena 5 1, 1, 45 | vidhir-vidhīyate sa tad-antasya ātmān tasya samudāyasay 6 1, 2, 45 | kim ? vanam, dhanam iti na antasya avadher bhūt /~nalopo 7 1, 2, 48 | upasarjanasya strīpratyaya-antasya+upasarjanasya iti /~tābhyāṃ 8 1, 2, 48 | upasarjana-strīpratyaya-antasya ca prātipadikasya hrasvo 9 2, 1, 2 | parāṅgvad na bhavati /~sub-antasya para-aṅgavad bhāve samānādhikaraṇasya+ 10 3, 2, 49 | hanteḥ aṇ pratyayo bhavati, antasya ca ṭa kārādeśo bhavati, 11 3, 2, 49 | hanteś cārāv upapade aṇ, antasya ṭakārādeśaḥ /~cārvāghāṭaḥ, 12 3, 2, 49 | dhātoḥ aṇ pratyayo bhavati, antasya ca ṭakāradeśaḥ /~varṇān 13 4, 1, 34 | iti vartate /~pati-śabda-antasya prātipadikasya sapūrvasya 14 4, 1, 89 | rūpam /~ekavacana-dvivacana-antasya pravr̥ttau bahuṣu lopo yūni, 15 4, 3, 108| prakr̥tibhāve prāpte, na antasya ṭilope sabrahmacāripīṭhasarpikalāpikuthumitaitalijājalijāṅgali. 16 5, 1, 132| 1.132:~ triprabhr̥tīnām antasya samīpam upottamam /~guruḥ 17 5, 4, 51 | 4.51:~ aruḥprabhrtīnām antasya lopo bhavati cviś ca pratyayaḥ /~ 18 6, 1, 161| antaḥ iti hi prakr̥tatvād antasya syāt, hi dhukṣātām, 19 6, 2, 37 | prakr̥tibhāve prāpte na antasya ṭilope sabrahmacāripīṭhasarpi 20 6, 3, 124| upasargāt taḥ (*7,4.47) ity antasya yady api takāraḥ kriyate 21 6, 4, 14 | 6,4.14:~ atu as ity evam antasya adhātor upadhāyāḥ sāvasambuddhau 22 6, 4, 132| 6,4.132:~ vāhaḥ ity evam antasya bhasya ūṭḥ ity etat samprasāraṇaṃ 23 6, 4, 134| JKv_6,4.134:~ an ity evam antasya bhasya akāralopo bhavati /~ 24 7, 3, 25 | jaṅgala dhenu valaja ity evam antasya aṅgasya pūrvapadasya acāmāder 25 7, 3, 34 | na+udātta-upadeśasya ma-antasya anācameḥ || PS_7,3.34 ||~ _____ 26 8, 1, 8 | plutaḥ /~vākyādeḥ iti kim ? antasya madhyamasya ca bhūt, 27 8, 2, 24 | rephaḥ tasmād uttarasya antasya sakārasya lopo bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL