Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] akarad 2 akaradau 2 akaradesah 1 akaradeso 27 akaradhikarastvayam 1 akarah 21 akarakad 1 | Frequency [« »] 27 148 27 aco 27 adau 27 akaradeso 27 antasya 27 anupasarge 27 asañjñayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances akaradeso |
Ps, chap., par.
1 6, 1, 45 | yo dhātur upadeśe tasya akārādeśo bhavati, śiti tu pratyaye 2 6, 1, 46 | etasya dhātoḥ liṭi parata ākārādeśo na bhavati /~saṃvivyāya /~ 3 6, 1, 47 | ecaḥ sthāne ghañi parataḥ ākārādeśo bhavati /~visphāraḥ /~visphālaḥ /~ 4 6, 1, 48 | ecaḥ sthāne ṇau parataḥ ākārādeśo bhavati /~krāpayati /~adhyāpayati /~ 5 6, 1, 49 | ecaḥ sthāne ṇau parataḥ ākārādeśo bhavati /~annaṃ sādhayati /~ 6 6, 1, 50 | pratyayotpatteḥ alo 'nyasya sthāne ākārādeśo bhavati /~pramātā /~pramātavyam /~ 7 6, 1, 51 | ntyasya sthāne vibhāṣā ākārādeśo bhavati /~vilatā /~vilātum /~ 8 6, 1, 54 | parataḥ ecaḥ sthāne vibhāṣa ākārādeśo bhavati /~cāpayati, cayayati /~ 9 6, 1, 55 | vartamānasya ṇau parataḥ vibhāṣā ākārādeśo bhavati /~purovāto gaḥ pravāpayati, 10 6, 1, 56 | dhātoḥ ṇau parataḥ vibhāṣā ākārādeśo bhavati /~muṇḍo bhāpayate, 11 6, 3, 46 | pratyaye parato mahataḥ ākārādeśo bhavati /~mahādevaḥ /~mahābrāhmaṇaḥ /~ 12 6, 3, 47 | 47:~ dvi aṣṭan ity etayoḥ ākārādeśo bhavati saṅkhyāyām uttarapade 13 6, 3, 91 | JKv_6,3.91:~ sarvanāmnaḥ ākārādeśo bhavati dr̥gdr̥śavatuṣu /~ 14 7, 1, 86 | pathyādīnām ikārasya sthāne akārādeśo bhavati sarvanāmasthāne 15 7, 2, 84 | aṣṭano vibhaktau parataḥ ākārādeśo bhavati /~aṣṭābhiḥ /~aṣṭābhyaḥ /~ 16 7, 2, 85 | halādau vibhaktau parataḥ ākārādeśo bhavati /~rābhyām /~rābhiḥ /~ 17 7, 2, 86 | anādeśe vibhaktau parataḥ ākārādeśo bhavati /~yuṣmābhiḥ /~asmābhiḥ /~ 18 7, 2, 87 | ca parataḥ yuṣmadasmadoḥ ākārādeśo bhavati /~tvām /~mām /~yuvām /~ 19 7, 2, 88 | bhāṣāyāṃ viṣaye yuṣmadasmadoḥ ākārādeśo bhavati /~yuvām /~āvām /~ 20 7, 2, 102| 102:~ tyad ity evam ādīnām akārādeśo bhavati vibhaktau parataḥ /~ 21 7, 3, 49 | yo 'kāraḥ tasya ācāryāṇām ākārādeśo bhavati /~khaṭvākā /~akhaṭvākā /~ 22 7, 3, 119| aukārādeśo bhavati, tasya ca gheḥ akārādeśo bhavati /~agnau /~vāyau 23 7, 4, 18 | 4.18:~ śvayateḥ aṅgasya akārādeśo bhavati aṅi parataḥ /~aśvat, 24 7, 4, 37 | parataḥ chandasi viṣaye ākārādeśo bhavati /~aśvāyanto maghavan /~ 25 7, 4, 38 | ity etayoḥ kyaci parataḥ ākārādeśo bhavati kāṭhake yajuṣi /~ 26 7, 4, 66 | r̥varṇāntasya abhyāsasya akārādeśo bhavati /~vavr̥te /~vavr̥dhe /~ 27 7, 4, 73 | 73:~ bhavater abhyāsasya akārādeśo bhavati liṭi parataḥ /~babhūva,