Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adati 1 adatuh 1 adatve 1 adau 27 adautu 1 adav 8 adavayam 1 | Frequency [« »] 27 143 27 148 27 aco 27 adau 27 akaradeso 27 antasya 27 anupasarge | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adau |
Ps, chap., par.
1 1, 1, 5 | acinavam, asunavam ity ādau lakārasya saty api ṅittve 2 1, 1, 45 | upadhā (*1,1.65) /~dhātv-ādau varṇa-samudāye 'ntyād alaḥ 3 1, 1, 45 | grahaṇeṣu yasmin vidhistad ādau iti vaktavyam /~aci śnu- 4 1, 3, 29 | r̥ sr̥ gatau iti juhoty-ādau /~viśeṣābhāvād dvayor api 5 1, 3, 32 | ardane, arda hiṃsāyām iti cur-ādau pathyate /~avakṣepaṇam bhartsanam /~ 6 1, 4, 18 | bhasñjñaṃ bhavati /~yakāra-ādau - gārgyaḥ /~vātsayaḥ /~ajādau - 7 2, 1, 38 | bhojanād apatrastaḥ ity evam adau na bhavati /~kartr̥karane 8 2, 4, 32 | nvādeśe 'ś anudāttas tr̥tīyā-ādau || PS_2,4.32 ||~ _____START 9 2, 4, 32 | bhavaty anudāttaḥ, tr̥tīya-adau vibhaktau parataḥ /~ābhyāṃ 10 4, 4, 131| matvarthe ity eva veśoyaśasī ādau yasya prātipadikasya tasmād 11 5, 4, 44 | ādyādibhya upasaṅkhyānam /~ādau āditaḥ /~madyataḥ /~pārśvataḥ /~ 12 5, 4, 69 | bahuvrīhau sakthyakṣṇoḥ ity evam ādau pratiṣedho na bhavati /~ 13 6, 1, 119| aṅga ity ādau ca || PS_6,1.119 ||~ _____ 14 6, 2, 50 | ta-ādau ca niti kr̥ty-atau || PS_ 15 6, 2, 54 | antodāttaḥ /~īṣadbhedaḥ ity evam ādau kr̥tsvara eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 3, 10 | kāranāmni ca prācāṃ hal-ādau || PS_6,3.10 ||~ _____START 17 6, 3, 26 | śivavaiśravaṇau ity evam ādau na bhavati /~ubhyatra vāyoḥ 18 6, 3, 59 | ekahal-ādau pūrayitavye 'nyatarasyām || 19 7, 1, 58 | paṭhyate /~amaṃsta ity evam ādau hi hanaḥ sic (*1,2.24) iti 20 7, 2, 98 | sya gomatpriyaḥ ity evam ādau numādi lukā bādhyate /~evaṃ 21 7, 3, 11 | proṣṭhapadānām (*7,3.18) ity evam ādau, tadartham uttarapadādhikāraḥ /~ 22 7, 4, 66 | narinarti, narīnarti ity evam ādau abhyāsavikāreṣu apavādo 23 7, 4, 85 | tena yaṃyamyate ity evam ādau ajhalparatve 'pi anusvāro 24 7, 4, 93 | tadabhāvāt amīmapat ity ādau abhyāsalopo na bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 8, 2, 4 | sakr̥llvyāśā ity evam ādau udāttayaṇaḥ ity eva svaritasya 26 8, 2, 25 | tena payo dhāvati ity evam ādau yatnānataramāstheyam /~ [# 27 8, 2, 46 | viparābhyāṃ jeḥ (*1,3.19) ity evam ādau tu dhātutvam anukāryagataṃ