Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
acittavat 2
acitum 1
ackaryani 2
aco 27
acosakhadika 1
acparasya 1
acprakarane 1
Frequency    [«  »]
28 teh
27 143
27 148
27 aco
27 adau
27 akaradeso
27 antasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

aco

   Ps, chap., par.
1 Ref | atra dvirvacanaṃ prāpnoti aco ra--bhyāṃ dve (*8,4.46) 2 Ref | grahaṇaṃ bhavati dvābhyām /~eka-aco baśo bhaṣ jhaṣ-antasya s- 3 Ref | jakāra-jhakārabhyām /~eka-aco vaśo bhaṣ jhaṣ-antasya s- 4 1, 1, 45 | tasya sthānivad-bhāvāt eka-aco dve prathamasya (*6,1.1) 5 1, 1, 45 | sapta payaḥ /~sāma //~aco 'ntya-ādi ṭi (*1,1.64) /~ 6 1, 3, 2 | anunāsikaḥ iti kim ? sarvasya aco bhūt /~it-pradeśāḥ - 7 1, 3, 4 | apacatam /~bibhaktau iti kim ? aco yat (*3,1.97), ūrṇāyā yus (* 8 3, 1, 22 | dhātor eka-aco hala-ādeḥ kriyāsamabhihāre 9 3, 1, 97 | aco yat || PS_3,1.97 ||~ _____ 10 3, 1, 140| vibhāṣā ṇa-pratyayo bhavati /~aco 'pavādaḥ /~jvālaḥ, jvalaḥ /~ 11 3, 3, 21 | ghañ pratyayo bhavati /~aco 'pavādaḥ /~adhyāyaḥ /~upetyāsmādadhīte 12 3, 3, 37 | ghañ pratyayo bhavati /~aco 'pavādaḥ /~dyūtābhreṣayoḥ, 13 3, 3, 58 | pavādaḥ /~niścinoteḥ tu aco 'pavādaḥ /~grahaḥ /~varaḥ /~ 14 4, 3, 144| nityaṃ bhavisyati ? eka-aco nityaṃ mayaṭamicchanti, 15 5, 3, 83 | la ilasya ca //~dvitīyād aco lope sandhyakṣaradvitīyatve 16 6, 1, 1 | eka-aco dve prathamasya || PS_6, 17 6, 1, 46 | abhyāsasya samprasāraṇam /~ṇali aco ñṇiti (*7,2.115) iti vr̥ddhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 6, 1, 213| nauśabdāt paro bhavati /~aco yat (*3,1.97) - ca+iyam /~ 19 6, 4, 47 | nivartete /~mittvāc ca ayam aco 'ntyātparo bhavati /~bhraṣṭā, 20 6, 4, 63 | vidhānasāmarthyāc ca er aneka-aco 'saṃyogapūrvasya (*6,4.82) 21 7, 2, 5 | apavādo vidhīyate, sa yathā aco ñṇiti (*6,2.115) iti vr̥ddhiṃ 22 7, 2, 115| aco ñṇiti || PS_7,2.115 ||~ _____ 23 7, 3, 14 | diśa uttareṣām acāmāder aco vr̥ddhir bhavati taddhite 24 7, 3, 19 | uttarapadasya ca acāmāder aco vr̥ddhir bhavati taddhite 25 7, 3, 25 | aṅgasya pūrvapadasya acāmāder aco vr̥ddhir bhavati, vibhāṣitam 26 8, 4, 46 | aco ra-hābhyāṃ dve || PS_8,4. 27 8, 4, 49 | parataḥ na dve bhavataḥ /~aco rahābhyāṃ dve (*8,4.46)


IntraText® (V89) Copyright 1996-2007 EuloTech SRL