Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vuk 3 vula 1 vulah 1 vun 26 vuñ 68 vuña 1 vuñadayah 1 | Frequency [« »] 26 upadhaya 26 varna 26 vrrddha 26 vun 25 142 25 ajadau 25 alam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vun |
Ps, chap., par.
1 3, 1, 149| pru-sr̥-lvaḥ samabhihāre vun || PS_3,1.149 ||~ _____ 2 3, 1, 149| etebhyaḥ dhātubhyaḥ samabhihāre vun pratyayo bhavati /~pravakaḥ /~ 3 3, 1, 149| sadhukāritvaṃ lakṣyate /~sādhukāriṇi vun vidhānāt sakr̥d api yaḥ 4 3, 1, 150| gamyamānāyāṃ dhātum ātrāt vun pratyayo bhavati /~jīvatāt 5 4, 2, 61 | kramādibhyo vun || PS_4,2.61 ||~ _____START 6 4, 2, 61 | evam ādibhyaḥ śabdebhyaḥ vun pratyayo bhavati tadadhīte 7 4, 3, 28 | ārdrā-mūla-pradoṣa-avaskarād vun || PS_4,3.28 ||~ _____START 8 4, 3, 28 | pūrvāhṇa-ādibhyaḥ śabdebhyaḥ vun pratyayo bhavati tatra jātaḥ (* 9 4, 3, 29 | JKv_4,3.29:~ pathi-śabdād vun pratyayo bhavati, tatra 10 4, 3, 30 | 4,3.30:~ amāvāsyā-śabdād vun pratyayo bhavati vā tatra 11 4, 3, 48 | kalāpy-aśvattha-yavabusād vun || PS_4,3.48 ||~ _____START 12 4, 3, 48 | r̥ṇam ity etasminn arthe vun pratyayo bhavati /~kalāpyādayaḥ 13 4, 3, 98 | vāsudeva-arjunābhyāṃ vun || PS_4,3.98 ||~ _____START 14 4, 3, 98 | vāsudeva-arjuna-śabdābhyāṃ vun pratyayo bhavati so 'sya 15 4, 3, 98 | vuñ asty eva, na ca atra vun-vuñor viśeṣo vidyate, kimarthaṃ 16 4, 3, 125| dvandvād vun vaira-maithunikayoḥ || PS_ 17 4, 3, 125| 125:~ dvandva-sañjñākāt vun pratyayo bhavati tasya+idam 18 5, 2, 62 | goṣadādibhyo vun || PS_5,2.62 ||~ _____START 19 5, 2, 62 | goṣadādibhyaḥ prātipadikebhyaḥ vun pratyayo bhavati matvarthe ' 20 5, 2, 63 | START JKv_5,2.63:~ vun ity eva /~tatra iti saptamīsamarthāt 21 5, 2, 63 | kuśalaḥ ity asminn arthe vun pratyayo bhavati /~pathi 22 5, 4, 1 | pādaśatasya saṅkhyāder vīpsāyāṃ vun lopaś ca || PS_5,4.1 ||~ _____ 23 5, 4, 1 | prātipadikasya vīpsāyāṃ dyotyāyāṃ vun pratyayo bhavati /~tatsanniyogena 24 6, 1, 197| vātsyaḥ /~vāsudeva-arjunābhyāṃ vun (*4,3.98) - vāsudevakaḥ /~ 25 6, 4, 120| āśiṣi ca (*3,1.150) iti vun /~kṣipakādiṣu prakṣepāditvaṃ 26 7, 1, 1 | hārakaḥ /~vāsudeva-arjunābhyāṃ vun (*4,3.98) - vūsudevakaḥ /~