Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrrdagni 1
vrrdbhyah 1
vrrdbhyas 1
vrrddha 26
vrrddhac 9
vrrddhacceti 1
vrrddhacchah 1
Frequency    [«  »]
26 ubhayatha
26 upadhaya
26 varna
26 vrrddha
26 vun
25 142
25 ajadau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vrrddha

   Ps, chap., par.
1 1, 1, 21 | sābhāsannayanaḥ, ākāram āśritya vr̥ddha-sañjñā na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 1, 45 | bhūtaḥ, tac-chabda-rūpaṃ vr̥ddha-sajñjaṃ bhavati /~acām iti 3 1, 1, 45 | sābhāsannayanaḥ /~ nāmadheyasya vr̥ddha-sañjñā vaktavyā /~devadattīyāḥ /~ 4 1, 1, 45 | tyad-ādīni śabda-rūpāṇi vr̥ddha-sañjñāni bhavanti /~tyadīyam /~ 5 1, 1, 45 | tat prācāṃ deśābhidhāne vr̥ddha-saṃjñaṃ bhavati /~eṇīpacanīyaḥ /~ 6 1, 2, 65 | śiṣyate yuvā nivartate /~vr̥ddha-śabdaḥ pūrvācārya-sañjñā 7 1, 2, 65 | antarhitaṃ vr̥ddham iti /~vr̥ddha-yūnoḥ sahavacane vr̥ddhaḥ 8 1, 2, 65 | ced eva viśeṣaḥ /~tad iti vr̥ddha-yūnor nirdeśaḥ /~lakṣaṇa- 9 1, 2, 65 | vadhāraṇe /~viśeṣo vairūpyam /~vr̥ddha-yuva-nimittakam eva yadi 10 1, 2, 65 | nivartate /~samānāyāmākr̥tau vr̥ddha-yuva-pratyayau bhidyete /~ 11 1, 2, 66 | yūnā iti ca sarvam strī vr̥ddhā yūnā sahavacane śiṣyate, 12 2, 2, 38 | khañjara /~khalati /~gaura /~vr̥ddha /~bhikṣuka /~piṅgala /~tanu /~ 13 2, 4, 70 | pratiṣiddhe āgastīyāḥ chatrāḥ iti vr̥ddha-lakṣaṇaścho bhavati /~kauṇḍinye 14 4, 1, 20 | prathame iti kin ? sthavirā /~vr̥ddhā /~ataḥ ity eva, śiśuḥ /~ 15 4, 1, 148| gotrāṭ ṭhag bahulaṃ tataḥ //~vr̥ddha-grahaṇaṃ strī-nivr̥tty-artham /~ 16 4, 1, 149| phiño grahaṇaṃ na phinaḥ, vr̥ddha-adhikārāt /~phiñantāt prātipadikāt 17 4, 1, 171| vr̥ddha-it-kosala-ajādāñ ñyaṅ || 18 4, 2, 115| arthaḥ /~bhavatastyadāditvād vr̥ddha-sañjñā /~bhāvatkaḥ /~bhavadīyaḥ /~ 19 4, 3, 1 | na bhavati /~tyadāditvād vr̥ddha-sañjñakayor yuṣmad-asmadoḥ 20 4, 3, 100| mādraḥ /~vr̥ji-śabdād api, vr̥ddha-it-kosala-ajādāñ ñyaṅ (* 21 4, 3, 144| nityaṃ vr̥ddha-śara-ādibhyaḥ || PS_4,3. 22 5, 2, 139| bhavati matvarthe /~tundiḥ iti vr̥ddhā nābhirucyate, asya asti 23 5, 3, 62 | START JKv_5,3.62:~ vr̥ddha-śabdasya ca jya ity ayam 24 6, 4, 156| sthira-sphira-uru-bahula-guru-vr̥ddha-tr̥pra-dīrgha-vr̥ndārakāṇāṃ 25 6, 4, 157| sthira sphira uru bahula guru vr̥ddha tr̥pra dīrgha vr̥ndāraka 26 6, 4, 157| gariṣthaḥ /~garimā /~garīyān /~vr̥ddha - yarṣiṣṭhaḥ /~varṣīyān /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL