Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] varmayate 1 varmayati 1 varmita 1 varna 26 varnad 5 varnadangam 1 varnadharme 1 | Frequency [« »] 26 tau 26 ubhayatha 26 upadhaya 26 varna 26 vrrddha 26 vun 25 142 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances varna |
Ps, chap., par.
1 Ref | balavattaraḥ //~varṇeṣu ye varṇa-ikadeśā varṇa-antara-samāna- 2 Ref | varṇeṣu ye varṇa-ikadeśā varṇa-antara-samāna-akr̥tayasteṣu 3 1, 1, 9 | prayatnaḥ spar̥ṣṭata-ādir varṇa-guṇaḥ /~tulya āsye prayatno 4 1, 1, 45 | āyav-ādeśau na bhavataḥ varṇa-āśrayatvāt //~na lumatā ' 5 1, 1, 45 | upadhā (*1,1.65) /~dhātv-ādau varṇa-samudāye 'ntyād alaḥ pūrvo 6 1, 1, 45 | rūpasya /~erac (*3,3.56), i-varṇa-antād ac-pratyayo bhavati-- 7 1, 1, 45 | or āvaśyake (*3,1.125), u-varṇa-antād ṇyad bhavati-- avaśyalāvyam /~ 8 1, 1, 45 | aviśeṣeṇa ? na ity āha /~ugid-varṇa-grahaṇa-varjam iti vācyam /~ 9 1, 2, 12 | START JKv_1,2.12:~ r̥-varṇa-antād dhātoḥ parau liṅ-sicau 10 1, 2, 29 | ādiṣu hi bhāgavatsu sthāneṣu varṇā niṣpadyante /~tatra yaḥ 11 1, 2, 31 | vedayoḥ prasiddhau guṇāv eva varṇa-dharmāv udātta-anudāttau 12 1, 3, 11 | svarito nāma svara-viśeṣo varṇa-dharmaḥ /~tena cihṇena adhikāro 13 2, 4, 31 | suvarṇa /~yūpa /~camasa /~varṇa /~kṣīra /~karṣa /~ākāśa /~ 14 3, 1, 25 | śloka-senā-loma-tvaca-varma-varṇa-cūrṇa-curādibhyo ṇic || 15 4, 1, 39 | 1.39:~ vā iti vartate /~varṇa-vācinaḥ prātipadikāt anudāttāntāt 16 4, 1, 40 | topadhāpekṣam anyatvam /~varṇa-vācinaḥ prātipadikād anudāttāntāt 17 4, 1, 41 | akr̥trimā-śrāṇā-sthaulya-varṇa-anācchādana-ayovikāra-maithunecchā- 18 4, 2, 80 | naḍa /~busa /~parṇa /~varṇa /~caraṇa /~arṇa /~jana /~ 19 5, 1, 123| varṇa-dr̥ḍha-ādibhyaḥ ṣyañ ca || 20 5, 2, 100| jaṭāghaṭākalāḥ kṣepe /~varṇa /~udaka /~paṅka /~prajñā /~ 21 5, 2, 134| varṇavān /~brāhmaṇādayastrayo varṇā varṇinaḥ ucyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 5, 4, 57 | yatra dhvanāvakārādayo varṇā viśeṣarūpeṇa na vyajyante 23 6, 2, 112| 127) iti yāvat //~karṇo varṇa-lakṣaṇāt (*6,2.112) /~bahuvrīhau 24 6, 3, 85 | nābhi-nāma-gotra-rūpa-sthāna-varṇa-varyo-vacana-bandhuṣu || 25 6, 3, 85 | nāman gotra rūpa sthāna varṇa vayas vacana bandhu ity 26 8, 2, 25 | sagdhiḥ, babdhām iti chāndaso varṇa lopaḥ /~bhāṣyakārastvāha,