Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upadhat 12 upadhatvam 1 upadhatvat 1 upadhaya 26 upadhayah 38 upadhayakaro 1 upadhayam 1 | Frequency [« »] 26 tasminn 26 tau 26 ubhayatha 26 upadhaya 26 varna 26 vrrddha 26 vun | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upadhaya |
Ps, chap., par.
1 3, 2, 135| tviṣer devatāyām akāraś ca+upadhāyā aniṭtvaṃ ca /~tvaṣṭā /~kṣadeś 2 5, 2, 114| jyotsnā candraprabhā /~tamasa upadhāyā ikāro raś ca - tamisrā rātriḥ /~ 3 6, 4, 11 | paśāstr̥ ity eteṣāṃ cāṅgānām upadhāyā dīrgho bhavati sarvanāmasthāne 4 6, 4, 12 | antānām aṅgānāṃ śau parata upadhāyā dīrgho bhavati /~bahudaṇḍīni /~ 5 6, 4, 13 | parataḥ inhanpūṣaryamṇām upadhāyā dīrgho bhavati /~daṇḍī /~ 6 6, 4, 18 | START JKv_6,4.18:~ krama upadhāyā vibhāṣā dirgho bhavati ktvā 7 6, 4, 25 | eteṣām aṅgānāṃ śapi parata upadhāyā nakārasya lopo bhavati /~ 8 6, 4, 27 | bhāvakaranavācini ghañi parato rañjeḥ upadhāyā nakārasya lopo bhavati /~ 9 6, 4, 34 | START JKv_6,4.34:~ śāsa upadhāyā ikārādeśo bhavati aṅi parato 10 6, 4, 89 | ūd upadhāyā gohaḥ || PS_6,4.89 ||~ _____ 11 6, 4, 89 | JKv_6,4.89:~ goho 'ṅgasya upadhāyā ūkārādeśo bhavati ajādau 12 6, 4, 90 | START JKv_6,4.90:~ doṣaḥ upadhāyā ūkāraḥ ādeśo bhavati ṇau 13 6, 4, 91 | 91:~ cittavikarārthe doṣa upadhāyā vā ūkārādeśo bhavati ṇau 14 6, 4, 92 | ādayo ye pratipāditāḥ, teṣām upadhāyā hrasvo bhavati ṇau parataḥ /~ 15 6, 4, 98 | ghasa ity eteṣām aṅgānām upadhāyā lopo bhavaty ajādau pratyaye 16 6, 4, 99 | ity etayoḥ chandasi viṣaye upadhāyā lopo bhavati ajādau kṅiti 17 6, 4, 100| bhasa ity etayoḥ chandasi upadhāyā lopo bhavati lahādau ajādau 18 7, 4, 1 | ṇau caṅy upadhāyā hrasvaḥ || PS_7,4.1 ||~ _____ 19 7, 4, 1 | caṅpare ṇau yadaṅgam, tasya upadhāyā hrasvo bhavati /~acīkarat /~ 20 7, 4, 1 | kārayati /~hārayati /~upadhāyā iti kim ? acakāṅkṣat /~avavāñchat /~ 21 7, 4, 2 | śāseḥ r̥ditāṃ ca ṇau caṅi upadhāyā hrasvo na bhavati /~aglopināṃ 22 7, 4, 3 | eteṣām aṅgānāṃ ṇau caṅi upadhāyā hrasvo bhavati anyatarasyām /~ 23 7, 4, 6 | jighrateḥ aṅgasya nau caṅi upadhāyā ikārādeśo vā bhavati /~ajighripat, 24 7, 4, 8 | chandasi viṣaye ṇau caṅi upadhāyā r̥varṇasya sthāne r̥karādeśo 25 8, 2, 9 | makārāvarṇaviśiṣṭayā ca upadhayā ity ayam artho bhavati /~ 26 8, 2, 76 | r-vor upadhāyā dīrgha ikaḥ || PS_8,2.76 ||~ _____