Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ubhayata 1
ubhayatah 2
ubhayatas 1
ubhayatha 26
ubhayathantaratame 1
ubhayathapi 1
ubhayathapyacaryopasarjanascantevasi 1
Frequency    [«  »]
26 supa
26 tasminn
26 tau
26 ubhayatha
26 upadhaya
26 varna
26 vrrddha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ubhayatha

   Ps, chap., par.
1 1, 1, 45 | graha -- gr̥hītam /~kecid ubhayathā sūtram idaṃ vyācakṣate vākya- 2 2, 1, 70 | abhirūpakaḥ, paṇḍitaḥ iti, tair ubhayathā, prātipadika-grahaṇe liṅgaviśiṣṭasya 3 3, 1, 86 | śapo 'pavādaḥ /~chandasy ubhayathā (*3,4.117) iti liṅaḥ sārvadhātuka- 4 3, 4, 117| chandasy ubhayathā || PS_3,4.117 ||~ _____ 5 3, 4, 117| 4.117:~ chandasi viṣaye ubhayathā bhavati, sārvadhātukam ārdhadhātukaṃ 6 3, 4, 117| ucyate /~tiṅ-śid-ādi chandasy ubhayathā bhavati /~vardhantu tvā 7 3, 4, 117| ima indrāya sunvire /~liṅ ubhayathā bhavati /~upa stheyāma śaraṇā 8 4, 1, 3 | prakr̥tyartha-viśeṣaṇaṃ ca ity ubhayathā api prayujyate, striyām 9 4, 1, 117| dvayam api ca+etat pramāṇam, ubhayathā sūtra-praṇayanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 1, 94 | ubhayam api pramāṇam, ubhayathā sūtrapraṇayanāt /~mahānāmnyādibhyaḥ 11 5, 2, 110| saṃhitā dīrgha-hrasvayoḥ /~ubhayathā ca sūtraṃ praṇītam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 4, 21 | yātrā /~dvayam api pramāṇam, ubhayathā sūtrapraṇayanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 2, 150| 3,3.116) ity ayaṃ yogaḥ ubhayathā varṇyate /~karmaṇyupapade 14 6, 4, 5 | chandasy ubhayathā || PS_6,4.5 ||~ _____START 15 6, 4, 5 | tisr̥-catasroḥ nāmi parataḥ ubhayathā dr̥śyate, dīrghaścādīrghaśca /~ 16 6, 4, 6 | nr̥ ity etasya nāmi pare ubhayathā bhavati /~tvaṃ nr̥̄ṇāṃ nr̥pate, 17 6, 4, 86 | chandasy ubhayathā || PS_6,4.86 ||~ _____START 18 6, 4, 86 | viṣaye bhū sudhi ity etayoḥ ubhayathā dr̥śyate /~vaneṣu citra 19 6, 4, 87 | iti /~chandasi chandasy ubhayathā (*6,4.86) ity ārdhadhātukatvād 20 8, 2, 70 | amnar-ūdhar-avar ity ubhayathā chandasi || PS_8,2.70 ||~ _____ 21 8, 2, 70 | ity eteṣāṃ chandasi viṣaye ubhayathā bhavati, rurvā repho /~ 22 8, 2, 71 | mahāvyāhr̥teḥ chandasi viṣaye ubhayathā bhavati, rurvā repho /~ 23 8, 3, 8 | ubhayatha rkṣu || PS_8,3.8 ||~ _____ 24 8, 3, 8 | padasya chavi parataḥ ampare ubhayathā r̥kṣu bhavati, rurvā nakāro 25 8, 3, 9 | yātudhānānupaspr̥śaḥ /~ubhayathā ity eva, ādityān havāmahe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 26 8, 3, 10 | kim ? nr̥̄n bhojayati /~ubhayathā ity api kecid anuvartayanti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL