Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
taturusas 1
tatvam 4
tatyaja 1
tau 26
taudadikasya 3
taudeyah 2
taugrahanam 1
Frequency    [«  »]
26 sti
26 supa
26 tasminn
26 tau
26 ubhayatha
26 upadhaya
26 varna
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tau

   Ps, chap., par.
1 1, 2, 31 | anudāttau gr̥hyete, 'cau /~tau samāhriyete yasminn aci 2 1, 2, 72 | artham /~sa ca devadattaś ca tau /~yaśca devadattaś ca yau /~ 3 1, 3, 42 | kramater ātmanepadaṃ bhavati, tau cet propau samarthau tulya- 4 1, 4, 4 | uvaṅoḥ iti iyaṅ-uvaṅ-sthānau, tau nadīsañjñau na bhavataḥ, 5 1, 4, 73 | sāmarthyādhāne vartete /~tau kr̥ñi vibhāṣā gati-sañjñau 6 2, 4, 33 | anudāttaḥ tra-tasoḥ parataḥ /~tau ca api tra-tasāv anudāttau 7 3, 2, 126| śatr̥śānacau ādeśau bhavataḥ, tau cel lakṣaṇa-hetū kriyā-viṣayau 8 3, 2, 127| tau sat || PS_3,2.127 ||~ _____ 9 3, 2, 127| START JKv_3,2.127:~ tau śatr̥śānacau satsañjñau 10 3, 2, 127| śatr̥śānacau satsañjñau bhavataḥ /~tau-grahaṇam upādyasaṃsarga- 11 3, 2, 171| pratayau bhavataḥ /~liṅvac ca tau bhavataḥ /~āt iti takāro 12 4, 2, 32 | dyāvāpr̥thivyam, /~śunaś ca sīraś ca tau devate asya iti śunāsīrīyam, 13 4, 3, 66 | pavādavidhānārthaḥ /~kr̥ta-nirdeśau hi tau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 3, 135| arthaḥ /~kr̥ta-nirdeśau hi tau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 5, 2, 115| kr̥to jāteḥ saptamyāṃ ca na tau smr̥tau /~ekākṣarāt tāvat - 16 5, 2, 119| pratyayo bhavati matvarthe tau cet śatasahasraśabdau niṣkāt 17 6, 1, 115| bhavati, na vikāram āpadyate /~tau cen nimittakāryiṇau antaḥpādamr̥kpādamadhye 18 7, 1, 52 | ghāt āmuḥ , āmaśca liṭi, na tau sarvanānmaḥ staḥ /~sānubandhakau 19 7, 1, 52 | staḥ /~sānubandhakau iti tau na gr̥hyete /~āmi iti saptamīnirdeśaḥ 20 7, 2, 10 | radhādau paṭhyate, tena tau sasaṃśayau savikalpau /~ 21 7, 2, 98 | antaraṅgau ādeśau, prathamaṃ tau bhaviṣyataḥ ? etad eva tarhi 22 7, 2, 102| tyau, tye /~tad - saḥ, tau, te /~yad - yaḥ, yau, ye /~ 23 8, 1, 20 | ity etāv ādeśau bhavataḥ, tau cānudāttau /~padasya, padāt, 24 8, 2, 106| adhyardhamātrā ivarṇovarṇayoḥ, tadā tau ardhatr̥tīyamātrau kriyete 25 8, 2, 108| yvāvidutoryadayaṃ vidadhāti /~tau ca mama svarasandhiṣu sidddhau 26 8, 3, 9 | ruḥ bhavati aṭi parataḥ, tau cen nimittanimittinau samānapāde


IntraText® (V89) Copyright 1996-2007 EuloTech SRL