Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tasmimstva 1 tasmimstvasuyakatvena 1 tasmin 60 tasminn 26 tasminnasatyantaryata 1 tasminniti 1 tasminnudatte 1 | Frequency [« »] 26 samana 26 sti 26 supa 26 tasminn 26 tau 26 ubhayatha 26 upadhaya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tasminn |
Ps, chap., par.
1 1, 1, 36 | antare tāpasaḥ prativasati /~tasminn antare śītāny udakāni /~ 2 1, 1, 45 | 115) ity evam ādayaḥ //~tasminn iti nirdiṣṭe pūrvasya (* 3 1, 2, 51 | pratyaya-arthena sambaddhaḥ, tasminn-iva vyaktivacane lub-arthe 4 3, 1, 26 | preṣanādi-lakṣaṇo hetumān, tasminn abhidheye dhātoḥ ṇic pratyayo 5 3, 1, 122| śabdaḥ sahārthe vartate /~tasminn upapade vaser dhātoḥ kāle ' 6 3, 3, 119| vībhāvo na bhavati /~etya tasminn āpaṇante ity āpaṇaḥ /~nigacchanti 7 3, 3, 134| ucyate tad āśaṃsāvacanam /~tasminn upapade dhātor liṅ pratyayo 8 3, 4, 16 | grahaṇam /~bhāvo lakṣyate yena tasminn arthe vartamānebhyaḥ sthādibhyo 9 3, 4, 71 | ādibhūtaḥ kriyākṣaṇa ādikarma, tasminn ādikarmaṇi bhūtatvena vivakṣite 10 4, 1, 159| pūrveṇa+eva pratyayḥ siddhaḥ, tasminn anena kug-āgamo 'nyatarasyāṃ 11 4, 2, 24 | deyasya puroḍāśādeḥ svāminī, tasminn abhidheye pratyayaḥ /~indro 12 4, 3, 2 | tasminn aṇi ca yuṣmāka-asmākau || 13 4, 3, 3 | māmakīnaḥ /~tāvakaḥ /~māmakaḥ /~tasminn aṇi ca ity eva, tvadīyaḥ /~ 14 5, 2, 53 | saṃkhyātvāt pūrveṇa ḍaḍ vihitaḥ, tasminn ayam āgamaḥ vidhīyate /~ 15 5, 3, 99 | jīvikārthaṃ yad apaṇyam tasminn abhidheye kano lub bhavati /~ 16 6, 1, 82 | tadarthe krayārtheṃ yat tasminn abhidheye yati pratyaye 17 6, 1, 147| adbhutatvam iha upalakṣyate, tasminn ācaryaṃ nipātyate /~carerāṅi 18 6, 1, 148| varcaḥ varcaskam annamalam, tasminn abhidheye 'vaskaraḥ iti 19 6, 2, 27 | vā yasya sa pratyenāḥ /~tasminn uttarapade karmadhāraye 20 6, 3, 13 | iti ghañanto gr̥hyate /~tasminn uttarapade haladanttad uttarasyāḥ 21 6, 3, 59 | uttarapadasya tadekahalādiḥ, tasminn ekahalādau pūrayitavyavāciny 22 6, 4, 27 | bhāvakaraṇayoḥ iti kim ? rajanti tasminn iti raṅgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 6, 4, 159| lopāpavādo yiḍāgamaḥ, tasminn ikāra uccāraṇārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 7, 1, 21 | ayam apavādaḥ, nāprāpte tasminn idam ārabhyate /~yas tu 25 7, 3, 105| tr̥tīyaikavacanaṃ gr̥hyate /~tasminn āṅi parataḥ, cakārād osi 26 8, 4, 12 | yasya sa ekājuttarapadaḥ, tasminn ekājuttarapadasamāse prātipadikāntanuṃvibhaktisu