Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samamsamina 2
samamucyate 1
saman 2
samana 26
samanaadhikaranyena 1
samanabhidheye 1
samanadesikam 1
Frequency    [«  »]
26 purusah
26 purvah
26 sala
26 samana
26 sti
26 supa
26 tasminn
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samana

   Ps, chap., par.
1 Ref | varṇa-ikadeśā varṇa-antara-samāna-akr̥tayasteṣu tat-kāryaṃ 2 1, 1, 45 | asmād vacanād bhavati /~samanā gdhiḥ /~samānasya sabhāvaḥ /~ 3 1, 2, 42 | tatpuruṣaḥ samāna-adhikaraṇaḥ karmadhārayaḥ || 4 1, 2, 42 | vakṣyati /~sa tatpuruṣaḥ samāna-adhikaraṇa-padaḥ karmadhāraya- 5 1, 2, 42 | adhikaraṇa-śabdo 'bhidheya-vāci /~samāna-adhikaraṇaḥ samāna-abhidheyaḥ /~ 6 1, 2, 42 | vāci /~samāna-adhikaraṇaḥ samāna-abhidheyaḥ /~paramarājyam /~ 7 1, 2, 42 | iti kim ? pācikābhāryaḥ /~samāna-adhikaraṇaḥ iti kim ? brāhmaṇa- 8 1, 3, 67 | svayam eva /~ṇau ced-grahanaṃ samāna-kriya-artham -- ārohanti 9 1, 4, 33 | START JKv_1,4.33:~ rucinā samāna-arthāḥ rucy-arthāḥ anyakartr̥ko ' 10 1, 4, 105| yuṣmady-upapade samāna-adhikaraṇe sthāniny api 11 1, 4, 105| cāvyavahite sati samānādhikaraṇe samāna-abhidheye tulya-kārake sthānini 12 2, 1, 58 | prathama-carama-jaghanya-samāna-madhya-madhyama-vīrāś ca || 13 2, 1, 58 | prathama carama jaghanya samāna madhya madhyama vīra ity 14 3, 1, 7 | dhātoḥ karmaṇaḥ samāna-kartr̥kād icchāyāṃ || 15 3, 3, 158| samāna-kartr̥keṣu tumun || PS_3, 16 3, 3, 158| 158:~ icchārtheṣu dhātuṣu samāna-kartr̥keṣu upapadeṣu dhātoḥ 17 3, 3, 158| tumun prakr̥ty-apekṣam eva samāna-kartr̥ṭvam /~icchati bhoktum /~ 18 3, 3, 158| bhoktum /~vāñchati boktum /~samāna-kartr̥keṣu iti kim ? devadattam 19 3, 4, 21 | samāna-kartur̥kayoḥ pūrvakāle || 20 3, 4, 21 | snātvā pītvā bhukvā vrajati /~samāna-kartur̥kayoḥ iti kim ? bhuktavati 21 3, 4, 48 | dhātūnām anuprayoga-dhātunā samāna-karmakāṇāṃ tr̥tīyānte upapade 22 4, 1, 30 | māmaka-bhāgadheya-pāpa-apara-samāna-āryakr̥ta-sumaṅgala-bheṣajāc 23 4, 1, 30 | bhāṣāyām /~samānī pravāṇī /~samānā iti bhāṣāyām /~āryakr̥tī /~ 24 4, 1, 35 | sabhāva-arthaṃ vacanam /~samāna /~eka /~vīra /~piṇḍa /~bhrātr̥ /~ 25 4, 4, 108| samāna-udare śayita o codāttaḥ || 26 6, 4, 100| jaśtvaṃ ghakārasya /~tataḥ samānā gdhiḥ sagdhiḥ iti samāse


IntraText® (V89) Copyright 1996-2007 EuloTech SRL